ऋ धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

ऋ गतिप्रापणयोः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋच्छेत् / ऋच्छेद्
ऋच्छेताम्
ऋच्छेयुः
मध्यम
ऋच्छेः
ऋच्छेतम्
ऋच्छेत
उत्तम
ऋच्छेयम्
ऋच्छेव
ऋच्छेम