ऋध् धातुरूपाणि - ऋधुँ वृद्धौ - स्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋध्नुयात् / ऋध्नुयाद्
ऋध्नुयाताम्
ऋध्नुयुः
मध्यम
ऋध्नुयाः
ऋध्नुयातम्
ऋध्नुयात
उत्तम
ऋध्नुयाम्
ऋध्नुयाव
ऋध्नुयाम