ऋज् धातुरूपाणि - ऋजँ गतिस्थानार्जनोपार्जनेषु - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋज्येत
ऋज्येयाताम्
ऋज्येरन्
मध्यम
ऋज्येथाः
ऋज्येयाथाम्
ऋज्येध्वम्
उत्तम
ऋज्येय
ऋज्येवहि
ऋज्येमहि