ऊह् धातुरूपाणि

ऊहँ वितर्के - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहते
ऊहेते
ऊहन्ते
मध्यम
ऊहसे
ऊहेथे
ऊहध्वे
उत्तम
ऊहे
ऊहावहे
ऊहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चक्राते / ऊहांचक्राते / ऊहाम्बभूवतुः / ऊहांबभूवतुः / ऊहामासतुः
ऊहाञ्चक्रिरे / ऊहांचक्रिरे / ऊहाम्बभूवुः / ऊहांबभूवुः / ऊहामासुः
मध्यम
ऊहाञ्चकृषे / ऊहांचकृषे / ऊहाम्बभूविथ / ऊहांबभूविथ / ऊहामासिथ
ऊहाञ्चक्राथे / ऊहांचक्राथे / ऊहाम्बभूवथुः / ऊहांबभूवथुः / ऊहामासथुः
ऊहाञ्चकृढ्वे / ऊहांचकृढ्वे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
उत्तम
ऊहाञ्चक्रे / ऊहांचक्रे / ऊहाम्बभूव / ऊहांबभूव / ऊहामास
ऊहाञ्चकृवहे / ऊहांचकृवहे / ऊहाम्बभूविव / ऊहांबभूविव / ऊहामासिव
ऊहाञ्चकृमहे / ऊहांचकृमहे / ऊहाम्बभूविम / ऊहांबभूविम / ऊहामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहिता
ऊहितारौ
ऊहितारः
मध्यम
ऊहितासे
ऊहितासाथे
ऊहिताध्वे
उत्तम
ऊहिताहे
ऊहितास्वहे
ऊहितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहिष्यते
ऊहिष्येते
ऊहिष्यन्ते
मध्यम
ऊहिष्यसे
ऊहिष्येथे
ऊहिष्यध्वे
उत्तम
ऊहिष्ये
ऊहिष्यावहे
ऊहिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहताम्
ऊहेताम्
ऊहन्ताम्
मध्यम
ऊहस्व
ऊहेथाम्
ऊहध्वम्
उत्तम
ऊहै
ऊहावहै
ऊहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औहत
औहेताम्
औहन्त
मध्यम
औहथाः
औहेथाम्
औहध्वम्
उत्तम
औहे
औहावहि
औहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहेत
ऊहेयाताम्
ऊहेरन्
मध्यम
ऊहेथाः
ऊहेयाथाम्
ऊहेध्वम्
उत्तम
ऊहेय
ऊहेवहि
ऊहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊहिषीष्ट
ऊहिषीयास्ताम्
ऊहिषीरन्
मध्यम
ऊहिषीष्ठाः
ऊहिषीयास्थाम्
ऊहिषीढ्वम् / ऊहिषीध्वम्
उत्तम
ऊहिषीय
ऊहिषीवहि
ऊहिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औहिष्ट
औहिषाताम्
औहिषत
मध्यम
औहिष्ठाः
औहिषाथाम्
औहिढ्वम् / औहिध्वम्
उत्तम
औहिषि
औहिष्वहि
औहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औहिष्यत
औहिष्येताम्
औहिष्यन्त
मध्यम
औहिष्यथाः
औहिष्येथाम्
औहिष्यध्वम्
उत्तम
औहिष्ये
औहिष्यावहि
औहिष्यामहि