ऊष् धातुरूपाणि - ऊषँ रुजायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषति
ऊषतः
ऊषन्ति
मध्यम
ऊषसि
ऊषथः
ऊषथ
उत्तम
ऊषामि
ऊषावः
ऊषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चक्रतुः / ऊषांचक्रतुः / ऊषाम्बभूवतुः / ऊषांबभूवतुः / ऊषामासतुः
ऊषाञ्चक्रुः / ऊषांचक्रुः / ऊषाम्बभूवुः / ऊषांबभूवुः / ऊषामासुः
मध्यम
ऊषाञ्चकर्थ / ऊषांचकर्थ / ऊषाम्बभूविथ / ऊषांबभूविथ / ऊषामासिथ
ऊषाञ्चक्रथुः / ऊषांचक्रथुः / ऊषाम्बभूवथुः / ऊषांबभूवथुः / ऊषामासथुः
ऊषाञ्चक्र / ऊषांचक्र / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
उत्तम
ऊषाञ्चकर / ऊषांचकर / ऊषाञ्चकार / ऊषांचकार / ऊषाम्बभूव / ऊषांबभूव / ऊषामास
ऊषाञ्चकृव / ऊषांचकृव / ऊषाम्बभूविव / ऊषांबभूविव / ऊषामासिव
ऊषाञ्चकृम / ऊषांचकृम / ऊषाम्बभूविम / ऊषांबभूविम / ऊषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषिता
ऊषितारौ
ऊषितारः
मध्यम
ऊषितासि
ऊषितास्थः
ऊषितास्थ
उत्तम
ऊषितास्मि
ऊषितास्वः
ऊषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषिष्यति
ऊषिष्यतः
ऊषिष्यन्ति
मध्यम
ऊषिष्यसि
ऊषिष्यथः
ऊषिष्यथ
उत्तम
ऊषिष्यामि
ऊषिष्यावः
ऊषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषतात् / ऊषताद् / ऊषतु
ऊषताम्
ऊषन्तु
मध्यम
ऊषतात् / ऊषताद् / ऊष
ऊषतम्
ऊषत
उत्तम
ऊषाणि
ऊषाव
ऊषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषत् / औषद्
औषताम्
औषन्
मध्यम
औषः
औषतम्
औषत
उत्तम
औषम्
औषाव
औषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊषेत् / ऊषेद्
ऊषेताम्
ऊषेयुः
मध्यम
ऊषेः
ऊषेतम्
ऊषेत
उत्तम
ऊषेयम्
ऊषेव
ऊषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊष्यात् / ऊष्याद्
ऊष्यास्ताम्
ऊष्यासुः
मध्यम
ऊष्याः
ऊष्यास्तम्
ऊष्यास्त
उत्तम
ऊष्यासम्
ऊष्यास्व
ऊष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषीत् / औषीद्
औषिष्टाम्
औषिषुः
मध्यम
औषीः
औषिष्टम्
औषिष्ट
उत्तम
औषिषम्
औषिष्व
औषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषिष्यत् / औषिष्यद्
औषिष्यताम्
औषिष्यन्
मध्यम
औषिष्यः
औषिष्यतम्
औषिष्यत
उत्तम
औषिष्यम्
औषिष्याव
औषिष्याम