ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दते
ऊर्देते
ऊर्दन्ते
मध्यम
ऊर्दसे
ऊर्देथे
ऊर्दध्वे
उत्तम
ऊर्दे
ऊर्दावहे
ऊर्दामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवतुः / ऊर्दांबभूवतुः / ऊर्दामासतुः
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूवुः / ऊर्दांबभूवुः / ऊर्दामासुः
मध्यम
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविथ / ऊर्दांबभूविथ / ऊर्दामासिथ
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवथुः / ऊर्दांबभूवथुः / ऊर्दामासथुः
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
उत्तम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविव / ऊर्दांबभूविव / ऊर्दामासिव
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविम / ऊर्दांबभूविम / ऊर्दामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिता
ऊर्दितारौ
ऊर्दितारः
मध्यम
ऊर्दितासे
ऊर्दितासाथे
ऊर्दिताध्वे
उत्तम
ऊर्दिताहे
ऊर्दितास्वहे
ऊर्दितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिष्यते
ऊर्दिष्येते
ऊर्दिष्यन्ते
मध्यम
ऊर्दिष्यसे
ऊर्दिष्येथे
ऊर्दिष्यध्वे
उत्तम
ऊर्दिष्ये
ऊर्दिष्यावहे
ऊर्दिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दताम्
ऊर्देताम्
ऊर्दन्ताम्
मध्यम
ऊर्दस्व
ऊर्देथाम्
ऊर्दध्वम्
उत्तम
ऊर्दै
ऊर्दावहै
ऊर्दामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्दत
और्देताम्
और्दन्त
मध्यम
और्दथाः
और्देथाम्
और्दध्वम्
उत्तम
और्दे
और्दावहि
और्दामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्देत
ऊर्देयाताम्
ऊर्देरन्
मध्यम
ऊर्देथाः
ऊर्देयाथाम्
ऊर्देध्वम्
उत्तम
ऊर्देय
ऊर्देवहि
ऊर्देमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्दिषीष्ट
ऊर्दिषीयास्ताम्
ऊर्दिषीरन्
मध्यम
ऊर्दिषीष्ठाः
ऊर्दिषीयास्थाम्
ऊर्दिषीध्वम्
उत्तम
ऊर्दिषीय
ऊर्दिषीवहि
ऊर्दिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्दिष्ट
और्दिषाताम्
और्दिषत
मध्यम
और्दिष्ठाः
और्दिषाथाम्
और्दिढ्वम्
उत्तम
और्दिषि
और्दिष्वहि
और्दिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्दिष्यत
और्दिष्येताम्
और्दिष्यन्त
मध्यम
और्दिष्यथाः
और्दिष्येथाम्
और्दिष्यध्वम्
उत्तम
और्दिष्ये
और्दिष्यावहि
और्दिष्यामहि