ऊर्द् धातुरूपाणि - उर्दँ माने क्रीडायां च - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चक्राते / ऊर्दांचक्राते / ऊर्दाम्बभूवतुः / ऊर्दांबभूवतुः / ऊर्दामासतुः
ऊर्दाञ्चक्रिरे / ऊर्दांचक्रिरे / ऊर्दाम्बभूवुः / ऊर्दांबभूवुः / ऊर्दामासुः
मध्यम
ऊर्दाञ्चकृषे / ऊर्दांचकृषे / ऊर्दाम्बभूविथ / ऊर्दांबभूविथ / ऊर्दामासिथ
ऊर्दाञ्चक्राथे / ऊर्दांचक्राथे / ऊर्दाम्बभूवथुः / ऊर्दांबभूवथुः / ऊर्दामासथुः
ऊर्दाञ्चकृढ्वे / ऊर्दांचकृढ्वे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
उत्तम
ऊर्दाञ्चक्रे / ऊर्दांचक्रे / ऊर्दाम्बभूव / ऊर्दांबभूव / ऊर्दामास
ऊर्दाञ्चकृवहे / ऊर्दांचकृवहे / ऊर्दाम्बभूविव / ऊर्दांबभूविव / ऊर्दामासिव
ऊर्दाञ्चकृमहे / ऊर्दांचकृमहे / ऊर्दाम्बभूविम / ऊर्दांबभूविम / ऊर्दामासिम