ऊर्णु धातुरूपाणि - ऊर्णुञ् आच्छादने - अदादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णौति / ऊर्णोति
ऊर्णुतः
ऊर्णुवन्ति
मध्यम
ऊर्णौषि / ऊर्णोषि
ऊर्णुथः
ऊर्णुथ
उत्तम
ऊर्णौमि / ऊर्णोमि
ऊर्णुवः
ऊर्णुमः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुते
ऊर्णुवाते
ऊर्णुवते
मध्यम
ऊर्णुषे
ऊर्णुवाथे
ऊर्णुध्वे
उत्तम
ऊर्णुवे
ऊर्णुवहे
ऊर्णुमहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुनाव
ऊर्णुनुवतुः
ऊर्णुनुवुः
मध्यम
ऊर्णुनुविथ / ऊर्णुनविथ
ऊर्णुनुवथुः
ऊर्णुनुव
उत्तम
ऊर्णुनव / ऊर्णुनाव
ऊर्णुनुविव
ऊर्णुनुविम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुनुवे
ऊर्णुनुवाते
ऊर्णुनुविरे
मध्यम
ऊर्णुनुविषे
ऊर्णुनुवाथे
ऊर्णुनुविढ्वे / ऊर्णुनुविध्वे
उत्तम
ऊर्णुनुवे
ऊर्णुनुविवहे
ऊर्णुनुविमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुविता / ऊर्णविता
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारः / ऊर्णवितारः
मध्यम
ऊर्णुवितासि / ऊर्णवितासि
ऊर्णुवितास्थः / ऊर्णवितास्थः
ऊर्णुवितास्थ / ऊर्णवितास्थ
उत्तम
ऊर्णुवितास्मि / ऊर्णवितास्मि
ऊर्णुवितास्वः / ऊर्णवितास्वः
ऊर्णुवितास्मः / ऊर्णवितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुविता / ऊर्णविता
ऊर्णुवितारौ / ऊर्णवितारौ
ऊर्णुवितारः / ऊर्णवितारः
मध्यम
ऊर्णुवितासे / ऊर्णवितासे
ऊर्णुवितासाथे / ऊर्णवितासाथे
ऊर्णुविताध्वे / ऊर्णविताध्वे
उत्तम
ऊर्णुविताहे / ऊर्णविताहे
ऊर्णुवितास्वहे / ऊर्णवितास्वहे
ऊर्णुवितास्महे / ऊर्णवितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुविष्यति / ऊर्णविष्यति
ऊर्णुविष्यतः / ऊर्णविष्यतः
ऊर्णुविष्यन्ति / ऊर्णविष्यन्ति
मध्यम
ऊर्णुविष्यसि / ऊर्णविष्यसि
ऊर्णुविष्यथः / ऊर्णविष्यथः
ऊर्णुविष्यथ / ऊर्णविष्यथ
उत्तम
ऊर्णुविष्यामि / ऊर्णविष्यामि
ऊर्णुविष्यावः / ऊर्णविष्यावः
ऊर्णुविष्यामः / ऊर्णविष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुविष्यते / ऊर्णविष्यते
ऊर्णुविष्येते / ऊर्णविष्येते
ऊर्णुविष्यन्ते / ऊर्णविष्यन्ते
मध्यम
ऊर्णुविष्यसे / ऊर्णविष्यसे
ऊर्णुविष्येथे / ऊर्णविष्येथे
ऊर्णुविष्यध्वे / ऊर्णविष्यध्वे
उत्तम
ऊर्णुविष्ये / ऊर्णविष्ये
ऊर्णुविष्यावहे / ऊर्णविष्यावहे
ऊर्णुविष्यामहे / ऊर्णविष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुतात् / ऊर्णुताद् / ऊर्णौतु / ऊर्णोतु
ऊर्णुताम्
ऊर्णुवन्तु
मध्यम
ऊर्णुतात् / ऊर्णुताद् / ऊर्णुहि
ऊर्णुतम्
ऊर्णुत
उत्तम
ऊर्णवानि
ऊर्णवाव
ऊर्णवाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुताम्
ऊर्णुवाताम्
ऊर्णुवताम्
मध्यम
ऊर्णुष्व
ऊर्णुवाथाम्
ऊर्णुध्वम्
उत्तम
ऊर्णवै
ऊर्णवावहै
ऊर्णवामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्णोत् / और्णोद्
और्णुताम्
और्णुवन्
मध्यम
और्णोः
और्णुतम्
और्णुत
उत्तम
और्णवम्
और्णुव
और्णुम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्णुत
और्णुवाताम्
और्णुवत
मध्यम
और्णुथाः
और्णुवाथाम्
और्णुध्वम्
उत्तम
और्णुवि
और्णुवहि
और्णुमहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुयात् / ऊर्णुयाद्
ऊर्णुयाताम्
ऊर्णुयुः
मध्यम
ऊर्णुयाः
ऊर्णुयातम्
ऊर्णुयात
उत्तम
ऊर्णुयाम्
ऊर्णुयाव
ऊर्णुयाम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुवीत
ऊर्णुवीयाताम्
ऊर्णुवीरन्
मध्यम
ऊर्णुवीथाः
ऊर्णुवीयाथाम्
ऊर्णुवीध्वम्
उत्तम
ऊर्णुवीय
ऊर्णुवीवहि
ऊर्णुवीमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णूयात् / ऊर्णूयाद्
ऊर्णूयास्ताम्
ऊर्णूयासुः
मध्यम
ऊर्णूयाः
ऊर्णूयास्तम्
ऊर्णूयास्त
उत्तम
ऊर्णूयासम्
ऊर्णूयास्व
ऊर्णूयास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
ऊर्णुविषीरन् / ऊर्णविषीरन्
मध्यम
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
उत्तम
ऊर्णुविषीय / ऊर्णविषीय
ऊर्णुविषीवहि / ऊर्णविषीवहि
ऊर्णुविषीमहि / ऊर्णविषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्णुवीत् / और्णुवीद् / और्णावीत् / और्णावीद् / और्णवीत् / और्णवीद्
और्णुविष्टाम् / और्णाविष्टाम् / और्णविष्टाम्
और्णुविषुः / और्णाविषुः / और्णविषुः
मध्यम
और्णुवीः / और्णावीः / और्णवीः
और्णुविष्टम् / और्णाविष्टम् / और्णविष्टम्
और्णुविष्ट / और्णाविष्ट / और्णविष्ट
उत्तम
और्णुविषम् / और्णाविषम् / और्णविषम्
और्णुविष्व / और्णाविष्व / और्णविष्व
और्णुविष्म / और्णाविष्म / और्णविष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्णुविष्ट / और्णविष्ट
और्णुविषाताम् / और्णविषाताम्
और्णुविषत / और्णविषत
मध्यम
और्णुविष्ठाः / और्णविष्ठाः
और्णुविषाथाम् / और्णविषाथाम्
और्णुविढ्वम् / और्णुविध्वम् / और्णविढ्वम् / और्णविध्वम्
उत्तम
और्णुविषि / और्णविषि
और्णुविष्वहि / और्णविष्वहि
और्णुविष्महि / और्णविष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
और्णुविष्यत् / और्णुविष्यद् / और्णविष्यत् / और्णविष्यद्
और्णुविष्यताम् / और्णविष्यताम्
और्णुविष्यन् / और्णविष्यन्
मध्यम
और्णुविष्यः / और्णविष्यः
और्णुविष्यतम् / और्णविष्यतम्
और्णुविष्यत / और्णविष्यत
उत्तम
और्णुविष्यम् / और्णविष्यम्
और्णुविष्याव / और्णविष्याव
और्णुविष्याम / और्णविष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
और्णुविष्यत / और्णविष्यत
और्णुविष्येताम् / और्णविष्येताम्
और्णुविष्यन्त / और्णविष्यन्त
मध्यम
और्णुविष्यथाः / और्णविष्यथाः
और्णुविष्येथाम् / और्णविष्येथाम्
और्णुविष्यध्वम् / और्णविष्यध्वम्
उत्तम
और्णुविष्ये / और्णविष्ये
और्णुविष्यावहि / और्णविष्यावहि
और्णुविष्यामहि / और्णविष्यामहि