ऊर्णु धातुरूपाणि - ऊर्णुञ् आच्छादने - अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊर्णुविषीष्ट / ऊर्णविषीष्ट
ऊर्णुविषीयास्ताम् / ऊर्णविषीयास्ताम्
ऊर्णुविषीरन् / ऊर्णविषीरन्
मध्यम
ऊर्णुविषीष्ठाः / ऊर्णविषीष्ठाः
ऊर्णुविषीयास्थाम् / ऊर्णविषीयास्थाम्
ऊर्णुविषीढ्वम् / ऊर्णुविषीध्वम् / ऊर्णविषीढ्वम् / ऊर्णविषीध्वम्
उत्तम
ऊर्णुविषीय / ऊर्णविषीय
ऊर्णुविषीवहि / ऊर्णविषीवहि
ऊर्णुविषीमहि / ऊर्णविषीमहि