ऊठ् धातुरूपाणि - ऊठँ उपघाते - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठति
ऊठतः
ऊठन्ति
मध्यम
ऊठसि
ऊठथः
ऊठथ
उत्तम
ऊठामि
ऊठावः
ऊठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चक्रतुः / ऊठांचक्रतुः / ऊठाम्बभूवतुः / ऊठांबभूवतुः / ऊठामासतुः
ऊठाञ्चक्रुः / ऊठांचक्रुः / ऊठाम्बभूवुः / ऊठांबभूवुः / ऊठामासुः
मध्यम
ऊठाञ्चकर्थ / ऊठांचकर्थ / ऊठाम्बभूविथ / ऊठांबभूविथ / ऊठामासिथ
ऊठाञ्चक्रथुः / ऊठांचक्रथुः / ऊठाम्बभूवथुः / ऊठांबभूवथुः / ऊठामासथुः
ऊठाञ्चक्र / ऊठांचक्र / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
उत्तम
ऊठाञ्चकर / ऊठांचकर / ऊठाञ्चकार / ऊठांचकार / ऊठाम्बभूव / ऊठांबभूव / ऊठामास
ऊठाञ्चकृव / ऊठांचकृव / ऊठाम्बभूविव / ऊठांबभूविव / ऊठामासिव
ऊठाञ्चकृम / ऊठांचकृम / ऊठाम्बभूविम / ऊठांबभूविम / ऊठामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठिता
ऊठितारौ
ऊठितारः
मध्यम
ऊठितासि
ऊठितास्थः
ऊठितास्थ
उत्तम
ऊठितास्मि
ऊठितास्वः
ऊठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठिष्यति
ऊठिष्यतः
ऊठिष्यन्ति
मध्यम
ऊठिष्यसि
ऊठिष्यथः
ऊठिष्यथ
उत्तम
ऊठिष्यामि
ऊठिष्यावः
ऊठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठतात् / ऊठताद् / ऊठतु
ऊठताम्
ऊठन्तु
मध्यम
ऊठतात् / ऊठताद् / ऊठ
ऊठतम्
ऊठत
उत्तम
ऊठानि
ऊठाव
ऊठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठत् / औठद्
औठताम्
औठन्
मध्यम
औठः
औठतम्
औठत
उत्तम
औठम्
औठाव
औठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठेत् / ऊठेद्
ऊठेताम्
ऊठेयुः
मध्यम
ऊठेः
ऊठेतम्
ऊठेत
उत्तम
ऊठेयम्
ऊठेव
ऊठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठ्यात् / ऊठ्याद्
ऊठ्यास्ताम्
ऊठ्यासुः
मध्यम
ऊठ्याः
ऊठ्यास्तम्
ऊठ्यास्त
उत्तम
ऊठ्यासम्
ऊठ्यास्व
ऊठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठीत् / औठीद्
औठिष्टाम्
औठिषुः
मध्यम
औठीः
औठिष्टम्
औठिष्ट
उत्तम
औठिषम्
औठिष्व
औठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठिष्यत् / औठिष्यद्
औठिष्यताम्
औठिष्यन्
मध्यम
औठिष्यः
औठिष्यतम्
औठिष्यत
उत्तम
औठिष्यम्
औठिष्याव
औठिष्याम