उ धातुरूपाणि - उङ् शब्दे - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवते
अवेते
अवन्ते
मध्यम
अवसे
अवेथे
अवध्वे
उत्तम
अवे
अवावहे
अवामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊवे
ऊवाते
ऊविरे
मध्यम
ऊविषे
ऊवाथे
ऊविढ्वे / ऊविध्वे
उत्तम
ऊवे
ऊविवहे
ऊविमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओता
ओतारौ
ओतारः
मध्यम
ओतासे
ओतासाथे
ओताध्वे
उत्तम
ओताहे
ओतास्वहे
ओतास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओष्यते
ओष्येते
ओष्यन्ते
मध्यम
ओष्यसे
ओष्येथे
ओष्यध्वे
उत्तम
ओष्ये
ओष्यावहे
ओष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवताम्
अवेताम्
अवन्ताम्
मध्यम
अवस्व
अवेथाम्
अवध्वम्
उत्तम
अवै
अवावहै
अवामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवत
आवेताम्
आवन्त
मध्यम
आवथाः
आवेथाम्
आवध्वम्
उत्तम
आवे
आवावहि
आवामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेत
अवेयाताम्
अवेरन्
मध्यम
अवेथाः
अवेयाथाम्
अवेध्वम्
उत्तम
अवेय
अवेवहि
अवेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओषीष्ट
ओषीयास्ताम्
ओषीरन्
मध्यम
ओषीष्ठाः
ओषीयास्थाम्
ओषीढ्वम्
उत्तम
ओषीय
ओषीवहि
ओषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औष्ट
औषाताम्
औषत
मध्यम
औष्ठाः
औषाथाम्
औढ्वम्
उत्तम
औषि
औष्वहि
औष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औष्यत
औष्येताम्
औष्यन्त
मध्यम
औष्यथाः
औष्येथाम्
औष्यध्वम्
उत्तम
औष्ये
औष्यावहि
औष्यामहि