उष् धातुरूपाणि - उषँ दाहे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओषति
ओषतः
ओषन्ति
मध्यम
ओषसि
ओषथः
ओषथ
उत्तम
ओषामि
ओषावः
ओषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चक्रतुः / ओषांचक्रतुः / ओषाम्बभूवतुः / ओषांबभूवतुः / ओषामासतुः / ऊषतुः
ओषाञ्चक्रुः / ओषांचक्रुः / ओषाम्बभूवुः / ओषांबभूवुः / ओषामासुः / ऊषुः
मध्यम
ओषाञ्चकर्थ / ओषांचकर्थ / ओषाम्बभूविथ / ओषांबभूविथ / ओषामासिथ / उवोषिथ
ओषाञ्चक्रथुः / ओषांचक्रथुः / ओषाम्बभूवथुः / ओषांबभूवथुः / ओषामासथुः / ऊषथुः
ओषाञ्चक्र / ओषांचक्र / ओषाम्बभूव / ओषांबभूव / ओषामास / ऊष
उत्तम
ओषाञ्चकर / ओषांचकर / ओषाञ्चकार / ओषांचकार / ओषाम्बभूव / ओषांबभूव / ओषामास / उवोष
ओषाञ्चकृव / ओषांचकृव / ओषाम्बभूविव / ओषांबभूविव / ओषामासिव / ऊषिव
ओषाञ्चकृम / ओषांचकृम / ओषाम्बभूविम / ओषांबभूविम / ओषामासिम / ऊषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओषिता
ओषितारौ
ओषितारः
मध्यम
ओषितासि
ओषितास्थः
ओषितास्थ
उत्तम
ओषितास्मि
ओषितास्वः
ओषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओषिष्यति
ओषिष्यतः
ओषिष्यन्ति
मध्यम
ओषिष्यसि
ओषिष्यथः
ओषिष्यथ
उत्तम
ओषिष्यामि
ओषिष्यावः
ओषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओषतात् / ओषताद् / ओषतु
ओषताम्
ओषन्तु
मध्यम
ओषतात् / ओषताद् / ओष
ओषतम्
ओषत
उत्तम
ओषाणि
ओषाव
ओषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषत् / औषद्
औषताम्
औषन्
मध्यम
औषः
औषतम्
औषत
उत्तम
औषम्
औषाव
औषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओषेत् / ओषेद्
ओषेताम्
ओषेयुः
मध्यम
ओषेः
ओषेतम्
ओषेत
उत्तम
ओषेयम्
ओषेव
ओषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उष्यात् / उष्याद्
उष्यास्ताम्
उष्यासुः
मध्यम
उष्याः
उष्यास्तम्
उष्यास्त
उत्तम
उष्यासम्
उष्यास्व
उष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषीत् / औषीद्
औषिष्टाम्
औषिषुः
मध्यम
औषीः
औषिष्टम्
औषिष्ट
उत्तम
औषिषम्
औषिष्व
औषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औषिष्यत् / औषिष्यद्
औषिष्यताम्
औषिष्यन्
मध्यम
औषिष्यः
औषिष्यतम्
औषिष्यत
उत्तम
औषिष्यम्
औषिष्याव
औषिष्याम