उर्व् धातुरूपाणि - उर्वीँ हिंसार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्वति
ऊर्वतः
ऊर्वन्ति
मध्यम
ऊर्वसि
ऊर्वथः
ऊर्वथ
उत्तम
ऊर्वामि
ऊर्वावः
ऊर्वामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चक्रतुः / ऊर्वांचक्रतुः / ऊर्वाम्बभूवतुः / ऊर्वांबभूवतुः / ऊर्वामासतुः
ऊर्वाञ्चक्रुः / ऊर्वांचक्रुः / ऊर्वाम्बभूवुः / ऊर्वांबभूवुः / ऊर्वामासुः
मध्यम
ऊर्वाञ्चकर्थ / ऊर्वांचकर्थ / ऊर्वाम्बभूविथ / ऊर्वांबभूविथ / ऊर्वामासिथ
ऊर्वाञ्चक्रथुः / ऊर्वांचक्रथुः / ऊर्वाम्बभूवथुः / ऊर्वांबभूवथुः / ऊर्वामासथुः
ऊर्वाञ्चक्र / ऊर्वांचक्र / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
उत्तम
ऊर्वाञ्चकर / ऊर्वांचकर / ऊर्वाञ्चकार / ऊर्वांचकार / ऊर्वाम्बभूव / ऊर्वांबभूव / ऊर्वामास
ऊर्वाञ्चकृव / ऊर्वांचकृव / ऊर्वाम्बभूविव / ऊर्वांबभूविव / ऊर्वामासिव
ऊर्वाञ्चकृम / ऊर्वांचकृम / ऊर्वाम्बभूविम / ऊर्वांबभूविम / ऊर्वामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्विता
ऊर्वितारौ
ऊर्वितारः
मध्यम
ऊर्वितासि
ऊर्वितास्थः
ऊर्वितास्थ
उत्तम
ऊर्वितास्मि
ऊर्वितास्वः
ऊर्वितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्विष्यति
ऊर्विष्यतः
ऊर्विष्यन्ति
मध्यम
ऊर्विष्यसि
ऊर्विष्यथः
ऊर्विष्यथ
उत्तम
ऊर्विष्यामि
ऊर्विष्यावः
ऊर्विष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्वतात् / ऊर्वताद् / ऊर्वतु
ऊर्वताम्
ऊर्वन्तु
मध्यम
ऊर्वतात् / ऊर्वताद् / ऊर्व
ऊर्वतम्
ऊर्वत
उत्तम
ऊर्वाणि
ऊर्वाव
ऊर्वाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्वत् / और्वद्
और्वताम्
और्वन्
मध्यम
और्वः
और्वतम्
और्वत
उत्तम
और्वम्
और्वाव
और्वाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्वेत् / ऊर्वेद्
ऊर्वेताम्
ऊर्वेयुः
मध्यम
ऊर्वेः
ऊर्वेतम्
ऊर्वेत
उत्तम
ऊर्वेयम्
ऊर्वेव
ऊर्वेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्व्यात् / ऊर्व्याद्
ऊर्व्यास्ताम्
ऊर्व्यासुः
मध्यम
ऊर्व्याः
ऊर्व्यास्तम्
ऊर्व्यास्त
उत्तम
ऊर्व्यासम्
ऊर्व्यास्व
ऊर्व्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्वीत् / और्वीद्
और्विष्टाम्
और्विषुः
मध्यम
और्वीः
और्विष्टम्
और्विष्ट
उत्तम
और्विषम्
और्विष्व
और्विष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्विष्यत् / और्विष्यद्
और्विष्यताम्
और्विष्यन्
मध्यम
और्विष्यः
और्विष्यतम्
और्विष्यत
उत्तम
और्विष्यम्
और्विष्याव
और्विष्याम