उठ् धातुरूपाणि - उठँ उपघाते प्रतिघाते - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठति
ओठतः
ओठन्ति
मध्यम
ओठसि
ओठथः
ओठथ
उत्तम
ओठामि
ओठावः
ओठामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उवोठ
ऊठतुः
ऊठुः
मध्यम
उवोठिथ
ऊठथुः
ऊठ
उत्तम
उवोठ
ऊठिव
ऊठिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठिता
ओठितारौ
ओठितारः
मध्यम
ओठितासि
ओठितास्थः
ओठितास्थ
उत्तम
ओठितास्मि
ओठितास्वः
ओठितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठिष्यति
ओठिष्यतः
ओठिष्यन्ति
मध्यम
ओठिष्यसि
ओठिष्यथः
ओठिष्यथ
उत्तम
ओठिष्यामि
ओठिष्यावः
ओठिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठतात् / ओठताद् / ओठतु
ओठताम्
ओठन्तु
मध्यम
ओठतात् / ओठताद् / ओठ
ओठतम्
ओठत
उत्तम
ओठानि
ओठाव
ओठाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठत् / औठद्
औठताम्
औठन्
मध्यम
औठः
औठतम्
औठत
उत्तम
औठम्
औठाव
औठाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओठेत् / ओठेद्
ओठेताम्
ओठेयुः
मध्यम
ओठेः
ओठेतम्
ओठेत
उत्तम
ओठेयम्
ओठेव
ओठेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उठ्यात् / उठ्याद्
उठ्यास्ताम्
उठ्यासुः
मध्यम
उठ्याः
उठ्यास्तम्
उठ्यास्त
उत्तम
उठ्यासम्
उठ्यास्व
उठ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठीत् / औठीद्
औठिष्टाम्
औठिषुः
मध्यम
औठीः
औठिष्टम्
औठिष्ट
उत्तम
औठिषम्
औठिष्व
औठिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठिष्यत् / औठिष्यद्
औठिष्यताम्
औठिष्यन्
मध्यम
औठिष्यः
औठिष्यतम्
औठिष्यत
उत्तम
औठिष्यम्
औठिष्याव
औठिष्याम