उठ् धातुरूपाणि - उठँ उपघाते इत्येके - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठते
ओठेते
ओठन्ते
मध्यम
ओठसे
ओठेथे
ओठध्वे
उत्तम
ओठे
ओठावहे
ओठामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊठे
ऊठाते
ऊठिरे
मध्यम
ऊठिषे
ऊठाथे
ऊठिध्वे
उत्तम
ऊठे
ऊठिवहे
ऊठिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठिता
ओठितारौ
ओठितारः
मध्यम
ओठितासे
ओठितासाथे
ओठिताध्वे
उत्तम
ओठिताहे
ओठितास्वहे
ओठितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठिष्यते
ओठिष्येते
ओठिष्यन्ते
मध्यम
ओठिष्यसे
ओठिष्येथे
ओठिष्यध्वे
उत्तम
ओठिष्ये
ओठिष्यावहे
ओठिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ओठताम्
ओठेताम्
ओठन्ताम्
मध्यम
ओठस्व
ओठेथाम्
ओठध्वम्
उत्तम
ओठै
ओठावहै
ओठामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठत
औठेताम्
औठन्त
मध्यम
औठथाः
औठेथाम्
औठध्वम्
उत्तम
औठे
औठावहि
औठामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओठेत
ओठेयाताम्
ओठेरन्
मध्यम
ओठेथाः
ओठेयाथाम्
ओठेध्वम्
उत्तम
ओठेय
ओठेवहि
ओठेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ओठिषीष्ट
ओठिषीयास्ताम्
ओठिषीरन्
मध्यम
ओठिषीष्ठाः
ओठिषीयास्थाम्
ओठिषीध्वम्
उत्तम
ओठिषीय
ओठिषीवहि
ओठिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठिष्ट
औठिषाताम्
औठिषत
मध्यम
औठिष्ठाः
औठिषाथाम्
औठिढ्वम्
उत्तम
औठिषि
औठिष्वहि
औठिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औठिष्यत
औठिष्येताम्
औठिष्यन्त
मध्यम
औठिष्यथाः
औठिष्येथाम्
औठिष्यध्वम्
उत्तम
औठिष्ये
औठिष्यावहि
औठिष्यामहि