उज्झ् धातुरूपाणि - उज्झँ उत्सर्गे - तुदादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झति
उज्झतः
उज्झन्ति
मध्यम
उज्झसि
उज्झथः
उज्झथ
उत्तम
उज्झामि
उज्झावः
उज्झामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चक्रतुः / उज्झांचक्रतुः / उज्झाम्बभूवतुः / उज्झांबभूवतुः / उज्झामासतुः
उज्झाञ्चक्रुः / उज्झांचक्रुः / उज्झाम्बभूवुः / उज्झांबभूवुः / उज्झामासुः
मध्यम
उज्झाञ्चकर्थ / उज्झांचकर्थ / उज्झाम्बभूविथ / उज्झांबभूविथ / उज्झामासिथ
उज्झाञ्चक्रथुः / उज्झांचक्रथुः / उज्झाम्बभूवथुः / उज्झांबभूवथुः / उज्झामासथुः
उज्झाञ्चक्र / उज्झांचक्र / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उत्तम
उज्झाञ्चकर / उज्झांचकर / उज्झाञ्चकार / उज्झांचकार / उज्झाम्बभूव / उज्झांबभूव / उज्झामास
उज्झाञ्चकृव / उज्झांचकृव / उज्झाम्बभूविव / उज्झांबभूविव / उज्झामासिव
उज्झाञ्चकृम / उज्झांचकृम / उज्झाम्बभूविम / उज्झांबभूविम / उज्झामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झिता
उज्झितारौ
उज्झितारः
मध्यम
उज्झितासि
उज्झितास्थः
उज्झितास्थ
उत्तम
उज्झितास्मि
उज्झितास्वः
उज्झितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झिष्यति
उज्झिष्यतः
उज्झिष्यन्ति
मध्यम
उज्झिष्यसि
उज्झिष्यथः
उज्झिष्यथ
उत्तम
उज्झिष्यामि
उज्झिष्यावः
उज्झिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झतात् / उज्झताद् / उज्झतु
उज्झताम्
उज्झन्तु
मध्यम
उज्झतात् / उज्झताद् / उज्झ
उज्झतम्
उज्झत
उत्तम
उज्झानि
उज्झाव
उज्झाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औज्झत् / औज्झद्
औज्झताम्
औज्झन्
मध्यम
औज्झः
औज्झतम्
औज्झत
उत्तम
औज्झम्
औज्झाव
औज्झाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झेत् / उज्झेद्
उज्झेताम्
उज्झेयुः
मध्यम
उज्झेः
उज्झेतम्
उज्झेत
उत्तम
उज्झेयम्
उज्झेव
उज्झेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उज्झ्यात् / उज्झ्याद्
उज्झ्यास्ताम्
उज्झ्यासुः
मध्यम
उज्झ्याः
उज्झ्यास्तम्
उज्झ्यास्त
उत्तम
उज्झ्यासम्
उज्झ्यास्व
उज्झ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औज्झीत् / औज्झीद्
औज्झिष्टाम्
औज्झिषुः
मध्यम
औज्झीः
औज्झिष्टम्
औज्झिष्ट
उत्तम
औज्झिषम्
औज्झिष्व
औज्झिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औज्झिष्यत् / औज्झिष्यद्
औज्झिष्यताम्
औज्झिष्यन्
मध्यम
औज्झिष्यः
औज्झिष्यतम्
औज्झिष्यत
उत्तम
औज्झिष्यम्
औज्झिष्याव
औज्झिष्याम