उज्झ् धातुरूपाणि - उज्झँ उत्सर्गे - तुदादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
औज्झिष्यत् / औज्झिष्यद्
औज्झिष्यताम्
औज्झिष्यन्
मध्यम
औज्झिष्यः
औज्झिष्यतम्
औज्झिष्यत
उत्तम
औज्झिष्यम्
औज्झिष्याव
औज्झिष्याम