उज्झ् धातुरूपाणि - उज्झँ उत्सर्गे - तुदादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उज्झिता
उज्झितारौ
उज्झितारः
मध्यम
उज्झितासि
उज्झितास्थः
उज्झितास्थ
उत्तम
उज्झितास्मि
उज्झितास्वः
उज्झितास्मः