उज्झ् धातुरूपाणि - उज्झँ उत्सर्गे - तुदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उज्झ्यात् / उज्झ्याद्
उज्झ्यास्ताम्
उज्झ्यासुः
मध्यम
उज्झ्याः
उज्झ्यास्तम्
उज्झ्यास्त
उत्तम
उज्झ्यासम्
उज्झ्यास्व
उज्झ्यास्म