उख् धातुरूपाणि - उखँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उवोख
ऊखतुः
ऊखुः
मध्यम
उवोखिथ
ऊखथुः
ऊख
उत्तम
उवोख
ऊखिव
ऊखिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
ऊखे
ऊखाते
ऊखिरे
मध्यम
ऊखिषे
ऊखाथे
ऊखिध्वे
उत्तम
ऊखे
ऊखिवहे
ऊखिमहे
 


सनादि प्रत्ययाः

उपसर्गाः