उक्ष् धातुरूपाणि - उक्षँ सेचने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षति
उक्षतः
उक्षन्ति
मध्यम
उक्षसि
उक्षथः
उक्षथ
उत्तम
उक्षामि
उक्षावः
उक्षामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चक्रतुः / उक्षांचक्रतुः / उक्षाम्बभूवतुः / उक्षांबभूवतुः / उक्षामासतुः
उक्षाञ्चक्रुः / उक्षांचक्रुः / उक्षाम्बभूवुः / उक्षांबभूवुः / उक्षामासुः
मध्यम
उक्षाञ्चकर्थ / उक्षांचकर्थ / उक्षाम्बभूविथ / उक्षांबभूविथ / उक्षामासिथ
उक्षाञ्चक्रथुः / उक्षांचक्रथुः / उक्षाम्बभूवथुः / उक्षांबभूवथुः / उक्षामासथुः
उक्षाञ्चक्र / उक्षांचक्र / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उत्तम
उक्षाञ्चकर / उक्षांचकर / उक्षाञ्चकार / उक्षांचकार / उक्षाम्बभूव / उक्षांबभूव / उक्षामास
उक्षाञ्चकृव / उक्षांचकृव / उक्षाम्बभूविव / उक्षांबभूविव / उक्षामासिव
उक्षाञ्चकृम / उक्षांचकृम / उक्षाम्बभूविम / उक्षांबभूविम / उक्षामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षिता
उक्षितारौ
उक्षितारः
मध्यम
उक्षितासि
उक्षितास्थः
उक्षितास्थ
उत्तम
उक्षितास्मि
उक्षितास्वः
उक्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षिष्यति
उक्षिष्यतः
उक्षिष्यन्ति
मध्यम
उक्षिष्यसि
उक्षिष्यथः
उक्षिष्यथ
उत्तम
उक्षिष्यामि
उक्षिष्यावः
उक्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षतात् / उक्षताद् / उक्षतु
उक्षताम्
उक्षन्तु
मध्यम
उक्षतात् / उक्षताद् / उक्ष
उक्षतम्
उक्षत
उत्तम
उक्षाणि
उक्षाव
उक्षाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
औक्षत् / औक्षद्
औक्षताम्
औक्षन्
मध्यम
औक्षः
औक्षतम्
औक्षत
उत्तम
औक्षम्
औक्षाव
औक्षाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उक्षेत् / उक्षेद्
उक्षेताम्
उक्षेयुः
मध्यम
उक्षेः
उक्षेतम्
उक्षेत
उत्तम
उक्षेयम्
उक्षेव
उक्षेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उक्ष्यात् / उक्ष्याद्
उक्ष्यास्ताम्
उक्ष्यासुः
मध्यम
उक्ष्याः
उक्ष्यास्तम्
उक्ष्यास्त
उत्तम
उक्ष्यासम्
उक्ष्यास्व
उक्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
औक्षीत् / औक्षीद्
औक्षिष्टाम्
औक्षिषुः
मध्यम
औक्षीः
औक्षिष्टम्
औक्षिष्ट
उत्तम
औक्षिषम्
औक्षिष्व
औक्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
औक्षिष्यत् / औक्षिष्यद्
औक्षिष्यताम्
औक्षिष्यन्
मध्यम
औक्षिष्यः
औक्षिष्यतम्
औक्षिष्यत
उत्तम
औक्षिष्यम्
औक्षिष्याव
औक्षिष्याम