ईह् धातुरूपाणि

ईहँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईहते
ईहेते
ईहन्ते
मध्यम
ईहसे
ईहेथे
ईहध्वे
उत्तम
ईहे
ईहावहे
ईहामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चक्राते / ईहांचक्राते / ईहाम्बभूवतुः / ईहांबभूवतुः / ईहामासतुः
ईहाञ्चक्रिरे / ईहांचक्रिरे / ईहाम्बभूवुः / ईहांबभूवुः / ईहामासुः
मध्यम
ईहाञ्चकृषे / ईहांचकृषे / ईहाम्बभूविथ / ईहांबभूविथ / ईहामासिथ
ईहाञ्चक्राथे / ईहांचक्राथे / ईहाम्बभूवथुः / ईहांबभूवथुः / ईहामासथुः
ईहाञ्चकृढ्वे / ईहांचकृढ्वे / ईहाम्बभूव / ईहांबभूव / ईहामास
उत्तम
ईहाञ्चक्रे / ईहांचक्रे / ईहाम्बभूव / ईहांबभूव / ईहामास
ईहाञ्चकृवहे / ईहांचकृवहे / ईहाम्बभूविव / ईहांबभूविव / ईहामासिव
ईहाञ्चकृमहे / ईहांचकृमहे / ईहाम्बभूविम / ईहांबभूविम / ईहामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईहिता
ईहितारौ
ईहितारः
मध्यम
ईहितासे
ईहितासाथे
ईहिताध्वे
उत्तम
ईहिताहे
ईहितास्वहे
ईहितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईहिष्यते
ईहिष्येते
ईहिष्यन्ते
मध्यम
ईहिष्यसे
ईहिष्येथे
ईहिष्यध्वे
उत्तम
ईहिष्ये
ईहिष्यावहे
ईहिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईहताम्
ईहेताम्
ईहन्ताम्
मध्यम
ईहस्व
ईहेथाम्
ईहध्वम्
उत्तम
ईहै
ईहावहै
ईहामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐहत
ऐहेताम्
ऐहन्त
मध्यम
ऐहथाः
ऐहेथाम्
ऐहध्वम्
उत्तम
ऐहे
ऐहावहि
ऐहामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईहेत
ईहेयाताम्
ईहेरन्
मध्यम
ईहेथाः
ईहेयाथाम्
ईहेध्वम्
उत्तम
ईहेय
ईहेवहि
ईहेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईहिषीष्ट
ईहिषीयास्ताम्
ईहिषीरन्
मध्यम
ईहिषीष्ठाः
ईहिषीयास्थाम्
ईहिषीढ्वम् / ईहिषीध्वम्
उत्तम
ईहिषीय
ईहिषीवहि
ईहिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐहिष्ट
ऐहिषाताम्
ऐहिषत
मध्यम
ऐहिष्ठाः
ऐहिषाथाम्
ऐहिढ्वम् / ऐहिध्वम्
उत्तम
ऐहिषि
ऐहिष्वहि
ऐहिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐहिष्यत
ऐहिष्येताम्
ऐहिष्यन्त
मध्यम
ऐहिष्यथाः
ऐहिष्येथाम्
ऐहिष्यध्वम्
उत्तम
ऐहिष्ये
ऐहिष्यावहि
ऐहिष्यामहि