ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषते
ईषेते
ईषन्ते
मध्यम
ईषसे
ईषेथे
ईषध्वे
उत्तम
ईषे
ईषावहे
ईषामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूव / ईषांबभूव / ईषामास
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिता
ईषितारौ
ईषितारः
मध्यम
ईषितासे
ईषितासाथे
ईषिताध्वे
उत्तम
ईषिताहे
ईषितास्वहे
ईषितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिष्यते
ईषिष्येते
ईषिष्यन्ते
मध्यम
ईषिष्यसे
ईषिष्येथे
ईषिष्यध्वे
उत्तम
ईषिष्ये
ईषिष्यावहे
ईषिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषताम्
ईषेताम्
ईषन्ताम्
मध्यम
ईषस्व
ईषेथाम्
ईषध्वम्
उत्तम
ईषै
ईषावहै
ईषामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषत
ऐषेताम्
ऐषन्त
मध्यम
ऐषथाः
ऐषेथाम्
ऐषध्वम्
उत्तम
ऐषे
ऐषावहि
ऐषामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईषेत
ईषेयाताम्
ईषेरन्
मध्यम
ईषेथाः
ईषेयाथाम्
ईषेध्वम्
उत्तम
ईषेय
ईषेवहि
ईषेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिषीष्ट
ईषिषीयास्ताम्
ईषिषीरन्
मध्यम
ईषिषीष्ठाः
ईषिषीयास्थाम्
ईषिषीध्वम्
उत्तम
ईषिषीय
ईषिषीवहि
ईषिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्ट
ऐषिषाताम्
ऐषिषत
मध्यम
ऐषिष्ठाः
ऐषिषाथाम्
ऐषिढ्वम्
उत्तम
ऐषिषि
ऐषिष्वहि
ऐषिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत
ऐषिष्येताम्
ऐषिष्यन्त
मध्यम
ऐषिष्यथाः
ऐषिष्येथाम्
ऐषिष्यध्वम्
उत्तम
ऐषिष्ये
ऐषिष्यावहि
ऐषिष्यामहि