ईष् धातुरूपाणि - ईषँ उञ्छे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषति
ईषतः
ईषन्ति
मध्यम
ईषसि
ईषथः
ईषथ
उत्तम
ईषामि
ईषावः
ईषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषाञ्चकार / ईषांचकार / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्रतुः / ईषांचक्रतुः / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्रुः / ईषांचक्रुः / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
मध्यम
ईषाञ्चकर्थ / ईषांचकर्थ / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चक्रथुः / ईषांचक्रथुः / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चक्र / ईषांचक्र / ईषाम्बभूव / ईषांबभूव / ईषामास
उत्तम
ईषाञ्चकर / ईषांचकर / ईषाञ्चकार / ईषांचकार / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृव / ईषांचकृव / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृम / ईषांचकृम / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिता
ईषितारौ
ईषितारः
मध्यम
ईषितासि
ईषितास्थः
ईषितास्थ
उत्तम
ईषितास्मि
ईषितास्वः
ईषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषिष्यति
ईषिष्यतः
ईषिष्यन्ति
मध्यम
ईषिष्यसि
ईषिष्यथः
ईषिष्यथ
उत्तम
ईषिष्यामि
ईषिष्यावः
ईषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईषतात् / ईषताद् / ईषतु
ईषताम्
ईषन्तु
मध्यम
ईषतात् / ईषताद् / ईष
ईषतम्
ईषत
उत्तम
ईषाणि
ईषाव
ईषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषत् / ऐषद्
ऐषताम्
ऐषन्
मध्यम
ऐषः
ऐषतम्
ऐषत
उत्तम
ऐषम्
ऐषाव
ऐषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईषेत् / ईषेद्
ईषेताम्
ईषेयुः
मध्यम
ईषेः
ईषेतम्
ईषेत
उत्तम
ईषेयम्
ईषेव
ईषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईष्यात् / ईष्याद्
ईष्यास्ताम्
ईष्यासुः
मध्यम
ईष्याः
ईष्यास्तम्
ईष्यास्त
उत्तम
ईष्यासम्
ईष्यास्व
ईष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषीत् / ऐषीद्
ऐषिष्टाम्
ऐषिषुः
मध्यम
ऐषीः
ऐषिष्टम्
ऐषिष्ट
उत्तम
ऐषिषम्
ऐषिष्व
ऐषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐषिष्यत् / ऐषिष्यद्
ऐषिष्यताम्
ऐषिष्यन्
मध्यम
ऐषिष्यः
ऐषिष्यतम्
ऐषिष्यत
उत्तम
ऐषिष्यम्
ऐषिष्याव
ऐषिष्याम