ईर् धातुरूपाणि - ईरँ गतौ कम्पने च - अदादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ते
ईराते
ईरते
मध्यम
ईर्षे
ईराथे
ईर्ध्वे
उत्तम
ईरे
ईर्वहे
ईर्महे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवतुः / ईरांबभूवतुः / ईरामासतुः
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूवुः / ईरांबभूवुः / ईरामासुः
मध्यम
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविथ / ईरांबभूविथ / ईरामासिथ
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवथुः / ईरांबभूवथुः / ईरामासथुः
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूव / ईरांबभूव / ईरामास
उत्तम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविव / ईरांबभूविव / ईरामासिव
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविम / ईरांबभूविम / ईरामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिता
ईरितारौ
ईरितारः
मध्यम
ईरितासे
ईरितासाथे
ईरिताध्वे
उत्तम
ईरिताहे
ईरितास्वहे
ईरितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिष्यते
ईरिष्येते
ईरिष्यन्ते
मध्यम
ईरिष्यसे
ईरिष्येथे
ईरिष्यध्वे
उत्तम
ईरिष्ये
ईरिष्यावहे
ईरिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्ताम्
ईराताम्
ईरताम्
मध्यम
ईर्ष्व
ईराथाम्
ईर्ध्वम्
उत्तम
ईरै
ईरावहै
ईरामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्त
ऐराताम्
ऐरत
मध्यम
ऐर्थाः
ऐराथाम्
ऐर्ध्वम्
उत्तम
ऐरि
ऐर्वहि
ऐर्महि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईरीत
ईरीयाताम्
ईरीरन्
मध्यम
ईरीथाः
ईरीयाथाम्
ईरीध्वम्
उत्तम
ईरीय
ईरीवहि
ईरीमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईरिषीष्ट
ईरिषीयास्ताम्
ईरिषीरन्
मध्यम
ईरिषीष्ठाः
ईरिषीयास्थाम्
ईरिषीढ्वम् / ईरिषीध्वम्
उत्तम
ईरिषीय
ईरिषीवहि
ईरिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐरिष्ट
ऐरिषाताम्
ऐरिषत
मध्यम
ऐरिष्ठाः
ऐरिषाथाम्
ऐरिढ्वम् / ऐरिध्वम्
उत्तम
ऐरिषि
ऐरिष्वहि
ऐरिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐरिष्यत
ऐरिष्येताम्
ऐरिष्यन्त
मध्यम
ऐरिष्यथाः
ऐरिष्येथाम्
ऐरिष्यध्वम्
उत्तम
ऐरिष्ये
ऐरिष्यावहि
ऐरिष्यामहि