ईर्ष्य् धातुरूपाणि - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्

ईर्ष्यँ ईर्ष्यार्थाः - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईर्ष्यात् / ईर्ष्याद्
ईर्ष्यास्ताम्
ईर्ष्यासुः
मध्यम
ईर्ष्याः
ईर्ष्यास्तम्
ईर्ष्यास्त
उत्तम
ईर्ष्यासम्
ईर्ष्यास्व
ईर्ष्यास्म