ईङ्ख् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खति
ईङ्खतः
ईङ्खन्ति
मध्यम
ईङ्खसि
ईङ्खथः
ईङ्खथ
उत्तम
ईङ्खामि
ईङ्खावः
ईङ्खामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चक्रतुः / ईङ्खांचक्रतुः / ईङ्खाम्बभूवतुः / ईङ्खांबभूवतुः / ईङ्खामासतुः
ईङ्खाञ्चक्रुः / ईङ्खांचक्रुः / ईङ्खाम्बभूवुः / ईङ्खांबभूवुः / ईङ्खामासुः
मध्यम
ईङ्खाञ्चकर्थ / ईङ्खांचकर्थ / ईङ्खाम्बभूविथ / ईङ्खांबभूविथ / ईङ्खामासिथ
ईङ्खाञ्चक्रथुः / ईङ्खांचक्रथुः / ईङ्खाम्बभूवथुः / ईङ्खांबभूवथुः / ईङ्खामासथुः
ईङ्खाञ्चक्र / ईङ्खांचक्र / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
उत्तम
ईङ्खाञ्चकर / ईङ्खांचकर / ईङ्खाञ्चकार / ईङ्खांचकार / ईङ्खाम्बभूव / ईङ्खांबभूव / ईङ्खामास
ईङ्खाञ्चकृव / ईङ्खांचकृव / ईङ्खाम्बभूविव / ईङ्खांबभूविव / ईङ्खामासिव
ईङ्खाञ्चकृम / ईङ्खांचकृम / ईङ्खाम्बभूविम / ईङ्खांबभूविम / ईङ्खामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिता
ईङ्खितारौ
ईङ्खितारः
मध्यम
ईङ्खितासि
ईङ्खितास्थः
ईङ्खितास्थ
उत्तम
ईङ्खितास्मि
ईङ्खितास्वः
ईङ्खितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खिष्यति
ईङ्खिष्यतः
ईङ्खिष्यन्ति
मध्यम
ईङ्खिष्यसि
ईङ्खिष्यथः
ईङ्खिष्यथ
उत्तम
ईङ्खिष्यामि
ईङ्खिष्यावः
ईङ्खिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खतात् / ईङ्खताद् / ईङ्खतु
ईङ्खताम्
ईङ्खन्तु
मध्यम
ईङ्खतात् / ईङ्खताद् / ईङ्ख
ईङ्खतम्
ईङ्खत
उत्तम
ईङ्खानि
ईङ्खाव
ईङ्खाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खत् / ऐङ्खद्
ऐङ्खताम्
ऐङ्खन्
मध्यम
ऐङ्खः
ऐङ्खतम्
ऐङ्खत
उत्तम
ऐङ्खम्
ऐङ्खाव
ऐङ्खाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खेत् / ईङ्खेद्
ईङ्खेताम्
ईङ्खेयुः
मध्यम
ईङ्खेः
ईङ्खेतम्
ईङ्खेत
उत्तम
ईङ्खेयम्
ईङ्खेव
ईङ्खेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्ख्यास्ताम्
ईङ्ख्यासुः
मध्यम
ईङ्ख्याः
ईङ्ख्यास्तम्
ईङ्ख्यास्त
उत्तम
ईङ्ख्यासम्
ईङ्ख्यास्व
ईङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खीत् / ऐङ्खीद्
ऐङ्खिष्टाम्
ऐङ्खिषुः
मध्यम
ऐङ्खीः
ऐङ्खिष्टम्
ऐङ्खिष्ट
उत्तम
ऐङ्खिषम्
ऐङ्खिष्व
ऐङ्खिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खिष्यत् / ऐङ्खिष्यद्
ऐङ्खिष्यताम्
ऐङ्खिष्यन्
मध्यम
ऐङ्खिष्यः
ऐङ्खिष्यतम्
ऐङ्खिष्यत
उत्तम
ऐङ्खिष्यम्
ऐङ्खिष्याव
ऐङ्खिष्याम