ईज् धातुरूपाणि - ईजँ गतिकुत्सनयोः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईजते
ईजेते
ईजन्ते
मध्यम
ईजसे
ईजेथे
ईजध्वे
उत्तम
ईजे
ईजावहे
ईजामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चक्राते / ईजांचक्राते / ईजाम्बभूवतुः / ईजांबभूवतुः / ईजामासतुः
ईजाञ्चक्रिरे / ईजांचक्रिरे / ईजाम्बभूवुः / ईजांबभूवुः / ईजामासुः
मध्यम
ईजाञ्चकृषे / ईजांचकृषे / ईजाम्बभूविथ / ईजांबभूविथ / ईजामासिथ
ईजाञ्चक्राथे / ईजांचक्राथे / ईजाम्बभूवथुः / ईजांबभूवथुः / ईजामासथुः
ईजाञ्चकृढ्वे / ईजांचकृढ्वे / ईजाम्बभूव / ईजांबभूव / ईजामास
उत्तम
ईजाञ्चक्रे / ईजांचक्रे / ईजाम्बभूव / ईजांबभूव / ईजामास
ईजाञ्चकृवहे / ईजांचकृवहे / ईजाम्बभूविव / ईजांबभूविव / ईजामासिव
ईजाञ्चकृमहे / ईजांचकृमहे / ईजाम्बभूविम / ईजांबभूविम / ईजामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईजिता
ईजितारौ
ईजितारः
मध्यम
ईजितासे
ईजितासाथे
ईजिताध्वे
उत्तम
ईजिताहे
ईजितास्वहे
ईजितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईजिष्यते
ईजिष्येते
ईजिष्यन्ते
मध्यम
ईजिष्यसे
ईजिष्येथे
ईजिष्यध्वे
उत्तम
ईजिष्ये
ईजिष्यावहे
ईजिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईजताम्
ईजेताम्
ईजन्ताम्
मध्यम
ईजस्व
ईजेथाम्
ईजध्वम्
उत्तम
ईजै
ईजावहै
ईजामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजत
ऐजेताम्
ऐजन्त
मध्यम
ऐजथाः
ऐजेथाम्
ऐजध्वम्
उत्तम
ऐजे
ऐजावहि
ऐजामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईजेत
ईजेयाताम्
ईजेरन्
मध्यम
ईजेथाः
ईजेयाथाम्
ईजेध्वम्
उत्तम
ईजेय
ईजेवहि
ईजेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईजिषीष्ट
ईजिषीयास्ताम्
ईजिषीरन्
मध्यम
ईजिषीष्ठाः
ईजिषीयास्थाम्
ईजिषीध्वम्
उत्तम
ईजिषीय
ईजिषीवहि
ईजिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजिष्ट
ऐजिषाताम्
ऐजिषत
मध्यम
ऐजिष्ठाः
ऐजिषाथाम्
ऐजिढ्वम्
उत्तम
ऐजिषि
ऐजिष्वहि
ऐजिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐजिष्यत
ऐजिष्येताम्
ऐजिष्यन्त
मध्यम
ऐजिष्यथाः
ऐजिष्येथाम्
ऐजिष्यध्वम्
उत्तम
ऐजिष्ये
ऐजिष्यावहि
ऐजिष्यामहि