ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईख्यते
ईख्येते
ईख्यन्ते
मध्यम
ईख्यसे
ईख्येथे
ईख्यध्वे
उत्तम
ईख्ये
ईख्यावहे
ईख्यामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखाञ्चक्राते / ईखांचक्राते / ईखाम्बभूवाते / ईखांबभूवाते / ईखामासाते
ईखाञ्चक्रिरे / ईखांचक्रिरे / ईखाम्बभूविरे / ईखांबभूविरे / ईखामासिरे
मध्यम
ईखाञ्चकृषे / ईखांचकृषे / ईखाम्बभूविषे / ईखांबभूविषे / ईखामासिषे
ईखाञ्चक्राथे / ईखांचक्राथे / ईखाम्बभूवाथे / ईखांबभूवाथे / ईखामासाथे
ईखाञ्चकृढ्वे / ईखांचकृढ्वे / ईखाम्बभूविध्वे / ईखांबभूविध्वे / ईखाम्बभूविढ्वे / ईखांबभूविढ्वे / ईखामासिध्वे
उत्तम
ईखाञ्चक्रे / ईखांचक्रे / ईखाम्बभूवे / ईखांबभूवे / ईखामाहे
ईखाञ्चकृवहे / ईखांचकृवहे / ईखाम्बभूविवहे / ईखांबभूविवहे / ईखामासिवहे
ईखाञ्चकृमहे / ईखांचकृमहे / ईखाम्बभूविमहे / ईखांबभूविमहे / ईखामासिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखिता
ईखितारौ
ईखितारः
मध्यम
ईखितासे
ईखितासाथे
ईखिताध्वे
उत्तम
ईखिताहे
ईखितास्वहे
ईखितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखिष्यते
ईखिष्येते
ईखिष्यन्ते
मध्यम
ईखिष्यसे
ईखिष्येथे
ईखिष्यध्वे
उत्तम
ईखिष्ये
ईखिष्यावहे
ईखिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईख्यताम्
ईख्येताम्
ईख्यन्ताम्
मध्यम
ईख्यस्व
ईख्येथाम्
ईख्यध्वम्
उत्तम
ईख्यै
ईख्यावहै
ईख्यामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐख्यत
ऐख्येताम्
ऐख्यन्त
मध्यम
ऐख्यथाः
ऐख्येथाम्
ऐख्यध्वम्
उत्तम
ऐख्ये
ऐख्यावहि
ऐख्यामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईख्येत
ईख्येयाताम्
ईख्येरन्
मध्यम
ईख्येथाः
ईख्येयाथाम्
ईख्येध्वम्
उत्तम
ईख्येय
ईख्येवहि
ईख्येमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईखिषीष्ट
ईखिषीयास्ताम्
ईखिषीरन्
मध्यम
ईखिषीष्ठाः
ईखिषीयास्थाम्
ईखिषीध्वम्
उत्तम
ईखिषीय
ईखिषीवहि
ईखिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखि
ऐखिषाताम्
ऐखिषत
मध्यम
ऐखिष्ठाः
ऐखिषाथाम्
ऐखिढ्वम्
उत्तम
ऐखिषि
ऐखिष्वहि
ऐखिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखिष्यत
ऐखिष्येताम्
ऐखिष्यन्त
मध्यम
ऐखिष्यथाः
ऐखिष्येथाम्
ऐखिष्यध्वम्
उत्तम
ऐखिष्ये
ऐखिष्यावहि
ऐखिष्यामहि