ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चक्रतुः / ईखांचक्रतुः / ईखाम्बभूवतुः / ईखांबभूवतुः / ईखामासतुः
ईखाञ्चक्रुः / ईखांचक्रुः / ईखाम्बभूवुः / ईखांबभूवुः / ईखामासुः
मध्यम
ईखाञ्चकर्थ / ईखांचकर्थ / ईखाम्बभूविथ / ईखांबभूविथ / ईखामासिथ
ईखाञ्चक्रथुः / ईखांचक्रथुः / ईखाम्बभूवथुः / ईखांबभूवथुः / ईखामासथुः
ईखाञ्चक्र / ईखांचक्र / ईखाम्बभूव / ईखांबभूव / ईखामास
उत्तम
ईखाञ्चकर / ईखांचकर / ईखाञ्चकार / ईखांचकार / ईखाम्बभूव / ईखांबभूव / ईखामास
ईखाञ्चकृव / ईखांचकृव / ईखाम्बभूविव / ईखांबभूविव / ईखामासिव
ईखाञ्चकृम / ईखांचकृम / ईखाम्बभूविम / ईखांबभूविम / ईखामासिम