ईक्ष् धातुरूपाणि

ईक्षँ दर्शने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षते
ईक्षेते
ईक्षन्ते
मध्यम
ईक्षसे
ईक्षेथे
ईक्षध्वे
उत्तम
ईक्षे
ईक्षावहे
ईक्षामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चक्राते / ईक्षांचक्राते / ईक्षाम्बभूवतुः / ईक्षांबभूवतुः / ईक्षामासतुः
ईक्षाञ्चक्रिरे / ईक्षांचक्रिरे / ईक्षाम्बभूवुः / ईक्षांबभूवुः / ईक्षामासुः
मध्यम
ईक्षाञ्चकृषे / ईक्षांचकृषे / ईक्षाम्बभूविथ / ईक्षांबभूविथ / ईक्षामासिथ
ईक्षाञ्चक्राथे / ईक्षांचक्राथे / ईक्षाम्बभूवथुः / ईक्षांबभूवथुः / ईक्षामासथुः
ईक्षाञ्चकृढ्वे / ईक्षांचकृढ्वे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
उत्तम
ईक्षाञ्चक्रे / ईक्षांचक्रे / ईक्षाम्बभूव / ईक्षांबभूव / ईक्षामास
ईक्षाञ्चकृवहे / ईक्षांचकृवहे / ईक्षाम्बभूविव / ईक्षांबभूविव / ईक्षामासिव
ईक्षाञ्चकृमहे / ईक्षांचकृमहे / ईक्षाम्बभूविम / ईक्षांबभूविम / ईक्षामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षिता
ईक्षितारौ
ईक्षितारः
मध्यम
ईक्षितासे
ईक्षितासाथे
ईक्षिताध्वे
उत्तम
ईक्षिताहे
ईक्षितास्वहे
ईक्षितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षिष्यते
ईक्षिष्येते
ईक्षिष्यन्ते
मध्यम
ईक्षिष्यसे
ईक्षिष्येथे
ईक्षिष्यध्वे
उत्तम
ईक्षिष्ये
ईक्षिष्यावहे
ईक्षिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षताम्
ईक्षेताम्
ईक्षन्ताम्
मध्यम
ईक्षस्व
ईक्षेथाम्
ईक्षध्वम्
उत्तम
ईक्षै
ईक्षावहै
ईक्षामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐक्षत
ऐक्षेताम्
ऐक्षन्त
मध्यम
ऐक्षथाः
ऐक्षेथाम्
ऐक्षध्वम्
उत्तम
ऐक्षे
ऐक्षावहि
ऐक्षामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षेत
ईक्षेयाताम्
ईक्षेरन्
मध्यम
ईक्षेथाः
ईक्षेयाथाम्
ईक्षेध्वम्
उत्तम
ईक्षेय
ईक्षेवहि
ईक्षेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईक्षिषीष्ट
ईक्षिषीयास्ताम्
ईक्षिषीरन्
मध्यम
ईक्षिषीष्ठाः
ईक्षिषीयास्थाम्
ईक्षिषीध्वम्
उत्तम
ईक्षिषीय
ईक्षिषीवहि
ईक्षिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐक्षिष्ट
ऐक्षिषाताम्
ऐक्षिषत
मध्यम
ऐक्षिष्ठाः
ऐक्षिषाथाम्
ऐक्षिढ्वम्
उत्तम
ऐक्षिषि
ऐक्षिष्वहि
ऐक्षिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐक्षिष्यत
ऐक्षिष्येताम्
ऐक्षिष्यन्त
मध्यम
ऐक्षिष्यथाः
ऐक्षिष्येथाम्
ऐक्षिष्यध्वम्
उत्तम
ऐक्षिष्ये
ऐक्षिष्यावहि
ऐक्षिष्यामहि