इ धातुरूपाणि

इण् गतौ - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एति
इतः
यन्ति
मध्यम
एषि
इथः
इथ
उत्तम
एमि
इवः
इमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इयाय
ईयतुः
ईयुः
मध्यम
इययिथ / इयेथ
ईयथुः
ईय
उत्तम
इयय / इयाय
ईयिव
ईयिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एता
एतारौ
एतारः
मध्यम
एतासि
एतास्थः
एतास्थ
उत्तम
एतास्मि
एतास्वः
एतास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एष्यति
एष्यतः
एष्यन्ति
मध्यम
एष्यसि
एष्यथः
एष्यथ
उत्तम
एष्यामि
एष्यावः
एष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
इतात् / इताद् / एतु
इताम्
यन्तु
मध्यम
इतात् / इताद् / इहि
इतम्
इत
उत्तम
अयानि
अयाव
अयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐत् / ऐद्
ऐताम्
आयन्
मध्यम
ऐः
ऐतम्
ऐत
उत्तम
आयम्
ऐव
ऐम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इयात् / इयाद्
इयाताम्
इयुः
मध्यम
इयाः
इयातम्
इयात
उत्तम
इयाम्
इयाव
इयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईयात् / ईयाद्
ईयास्ताम्
ईयासुः
मध्यम
ईयाः
ईयास्तम्
ईयास्त
उत्तम
ईयासम्
ईयास्व
ईयास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अगात् / अगाद्
अगाताम्
अगुः
मध्यम
अगाः
अगातम्
अगात
उत्तम
अगाम्
अगाव
अगाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐष्यत् / ऐष्यद्
ऐष्यताम्
ऐष्यन्
मध्यम
ऐष्यः
ऐष्यतम्
ऐष्यत
उत्तम
ऐष्यम्
ऐष्याव
ऐष्याम