इट् धातुरूपाणि - इटँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
एटति
एटतः
एटन्ति
मध्यम
एटसि
एटथः
एटथ
उत्तम
एटामि
एटावः
एटामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
इयेट
ईटतुः
ईटुः
मध्यम
इयेटिथ
ईटथुः
ईट
उत्तम
इयेट
ईटिव
ईटिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
एटिता
एटितारौ
एटितारः
मध्यम
एटितासि
एटितास्थः
एटितास्थ
उत्तम
एटितास्मि
एटितास्वः
एटितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
एटिष्यति
एटिष्यतः
एटिष्यन्ति
मध्यम
एटिष्यसि
एटिष्यथः
एटिष्यथ
उत्तम
एटिष्यामि
एटिष्यावः
एटिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
एटतात् / एटताद् / एटतु
एटताम्
एटन्तु
मध्यम
एटतात् / एटताद् / एट
एटतम्
एटत
उत्तम
एटानि
एटाव
एटाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐटत् / ऐटद्
ऐटताम्
ऐटन्
मध्यम
ऐटः
ऐटतम्
ऐटत
उत्तम
ऐटम्
ऐटाव
ऐटाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
एटेत् / एटेद्
एटेताम्
एटेयुः
मध्यम
एटेः
एटेतम्
एटेत
उत्तम
एटेयम्
एटेव
एटेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
इट्यात् / इट्याद्
इट्यास्ताम्
इट्यासुः
मध्यम
इट्याः
इट्यास्तम्
इट्यास्त
उत्तम
इट्यासम्
इट्यास्व
इट्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐटीत् / ऐटीद्
ऐटिष्टाम्
ऐटिषुः
मध्यम
ऐटीः
ऐटिष्टम्
ऐटिष्ट
उत्तम
ऐटिषम्
ऐटिष्व
ऐटिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐटिष्यत् / ऐटिष्यद्
ऐटिष्यताम्
ऐटिष्यन्
मध्यम
ऐटिष्यः
ऐटिष्यतम्
ऐटिष्यत
उत्तम
ऐटिष्यम्
ऐटिष्याव
ऐटिष्याम