अष् धातुरूपाणि - अषँ गतिदीप्त्यादानेषु इत्येके - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अषति
अषतः
अषन्ति
मध्यम
अषसि
अषथः
अषथ
उत्तम
अषामि
अषावः
अषामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आष
आषतुः
आषुः
मध्यम
आषिथ
आषथुः
आष
उत्तम
आष
आषिव
आषिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अषिता
अषितारौ
अषितारः
मध्यम
अषितासि
अषितास्थः
अषितास्थ
उत्तम
अषितास्मि
अषितास्वः
अषितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अषिष्यति
अषिष्यतः
अषिष्यन्ति
मध्यम
अषिष्यसि
अषिष्यथः
अषिष्यथ
उत्तम
अषिष्यामि
अषिष्यावः
अषिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अषतात् / अषताद् / अषतु
अषताम्
अषन्तु
मध्यम
अषतात् / अषताद् / अष
अषतम्
अषत
उत्तम
अषाणि
अषाव
अषाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आषत् / आषद्
आषताम्
आषन्
मध्यम
आषः
आषतम्
आषत
उत्तम
आषम्
आषाव
आषाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अषेत् / अषेद्
अषेताम्
अषेयुः
मध्यम
अषेः
अषेतम्
अषेत
उत्तम
अषेयम्
अषेव
अषेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अष्यात् / अष्याद्
अष्यास्ताम्
अष्यासुः
मध्यम
अष्याः
अष्यास्तम्
अष्यास्त
उत्तम
अष्यासम्
अष्यास्व
अष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आषीत् / आषीद्
आषिष्टाम्
आषिषुः
मध्यम
आषीः
आषिष्टम्
आषिष्ट
उत्तम
आषिषम्
आषिष्व
आषिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आषिष्यत् / आषिष्यद्
आषिष्यताम्
आषिष्यन्
मध्यम
आषिष्यः
आषिष्यतम्
आषिष्यत
उत्तम
आषिष्यम्
आषिष्याव
आषिष्याम