अष् धातुरूपाणि - अषँ गतिदीप्त्यादानेषु इत्येके - भ्वादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषति
अषतः
अषन्ति
मध्यम
अषसि
अषथः
अषथ
उत्तम
अषामि
अषावः
अषामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषते
अषेते
अषन्ते
मध्यम
अषसे
अषेथे
अषध्वे
उत्तम
अषे
अषावहे
अषामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आष
आषतुः
आषुः
मध्यम
आषिथ
आषथुः
आष
उत्तम
आष
आषिव
आषिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषे
आषाते
आषिरे
मध्यम
आषिषे
आषाथे
आषिध्वे
उत्तम
आषे
आषिवहे
आषिमहे
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषिता
अषितारौ
अषितारः
मध्यम
अषितासि
अषितास्थः
अषितास्थ
उत्तम
अषितास्मि
अषितास्वः
अषितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषिता
अषितारौ
अषितारः
मध्यम
अषितासे
अषितासाथे
अषिताध्वे
उत्तम
अषिताहे
अषितास्वहे
अषितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषिष्यति
अषिष्यतः
अषिष्यन्ति
मध्यम
अषिष्यसि
अषिष्यथः
अषिष्यथ
उत्तम
अषिष्यामि
अषिष्यावः
अषिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषिष्यते
अषिष्येते
अषिष्यन्ते
मध्यम
अषिष्यसे
अषिष्येथे
अषिष्यध्वे
उत्तम
अषिष्ये
अषिष्यावहे
अषिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषतात् / अषताद् / अषतु
अषताम्
अषन्तु
मध्यम
अषतात् / अषताद् / अष
अषतम्
अषत
उत्तम
अषाणि
अषाव
अषाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषताम्
अषेताम्
अषन्ताम्
मध्यम
अषस्व
अषेथाम्
अषध्वम्
उत्तम
अषै
अषावहै
अषामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आषत् / आषद्
आषताम्
आषन्
मध्यम
आषः
आषतम्
आषत
उत्तम
आषम्
आषाव
आषाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषत
आषेताम्
आषन्त
मध्यम
आषथाः
आषेथाम्
आषध्वम्
उत्तम
आषे
आषावहि
आषामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अषेत् / अषेद्
अषेताम्
अषेयुः
मध्यम
अषेः
अषेतम्
अषेत
उत्तम
अषेयम्
अषेव
अषेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषेत
अषेयाताम्
अषेरन्
मध्यम
अषेथाः
अषेयाथाम्
अषेध्वम्
उत्तम
अषेय
अषेवहि
अषेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अष्यात् / अष्याद्
अष्यास्ताम्
अष्यासुः
मध्यम
अष्याः
अष्यास्तम्
अष्यास्त
उत्तम
अष्यासम्
अष्यास्व
अष्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अषिषीष्ट
अषिषीयास्ताम्
अषिषीरन्
मध्यम
अषिषीष्ठाः
अषिषीयास्थाम्
अषिषीध्वम्
उत्तम
अषिषीय
अषिषीवहि
अषिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आषीत् / आषीद्
आषिष्टाम्
आषिषुः
मध्यम
आषीः
आषिष्टम्
आषिष्ट
उत्तम
आषिषम्
आषिष्व
आषिष्म
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषिष्ट
आषिषाताम्
आषिषत
मध्यम
आषिष्ठाः
आषिषाथाम्
आषिढ्वम्
उत्तम
आषिषि
आषिष्वहि
आषिष्महि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आषिष्यत् / आषिष्यद्
आषिष्यताम्
आषिष्यन्
मध्यम
आषिष्यः
आषिष्यतम्
आषिष्यत
उत्तम
आषिष्यम्
आषिष्याव
आषिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आषिष्यत
आषिष्येताम्
आषिष्यन्त
मध्यम
आषिष्यथाः
आषिष्येथाम्
आषिष्यध्वम्
उत्तम
आषिष्ये
आषिष्यावहि
आषिष्यामहि