अव् धातुरूपाणि

अवँ रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्चादीप्त्यवाप्त्यालिङ्गनहिंसादानभागवृद्धिषु| - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवति
अवतः
अवन्ति
मध्यम
अवसि
अवथः
अवथ
उत्तम
अवामि
अवावः
अवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आव
आवतुः
आवुः
मध्यम
आविथ
आवथुः
आव
उत्तम
आव
आविव
आविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अविता
अवितारौ
अवितारः
मध्यम
अवितासि
अवितास्थः
अवितास्थ
उत्तम
अवितास्मि
अवितास्वः
अवितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अविष्यति
अविष्यतः
अविष्यन्ति
मध्यम
अविष्यसि
अविष्यथः
अविष्यथ
उत्तम
अविष्यामि
अविष्यावः
अविष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवतात् / अवताद् / अवतु
अवताम्
अवन्तु
मध्यम
अवतात् / अवताद् / अव
अवतम्
अवत
उत्तम
अवानि
अवाव
अवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवत् / आवद्
आवताम्
आवन्
मध्यम
आवः
आवतम्
आवत
उत्तम
आवम्
आवाव
आवाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवेत् / अवेद्
अवेताम्
अवेयुः
मध्यम
अवेः
अवेतम्
अवेत
उत्तम
अवेयम्
अवेव
अवेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अव्यात् / अव्याद्
अव्यास्ताम्
अव्यासुः
मध्यम
अव्याः
अव्यास्तम्
अव्यास्त
उत्तम
अव्यासम्
अव्यास्व
अव्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आवीत् / आवीद्
आविष्टाम्
आविषुः
मध्यम
आवीः
आविष्टम्
आविष्ट
उत्तम
आविषम्
आविष्व
आविष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आविष्यत् / आविष्यद्
आविष्यताम्
आविष्यन्
मध्यम
आविष्यः
आविष्यतम्
आविष्यत
उत्तम
आविष्यम्
आविष्याव
आविष्याम