अर्द् धातुरूपाणि - अर्दँ गतौ याचने च - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दति
अर्दतः
अर्दन्ति
मध्यम
अर्दसि
अर्दथः
अर्दथ
उत्तम
अर्दामि
अर्दावः
अर्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनर्द
आनर्दतुः
आनर्दुः
मध्यम
आनर्दिथ
आनर्दथुः
आनर्द
उत्तम
आनर्द
आनर्दिव
आनर्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दिता
अर्दितारौ
अर्दितारः
मध्यम
अर्दितासि
अर्दितास्थः
अर्दितास्थ
उत्तम
अर्दितास्मि
अर्दितास्वः
अर्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दिष्यति
अर्दिष्यतः
अर्दिष्यन्ति
मध्यम
अर्दिष्यसि
अर्दिष्यथः
अर्दिष्यथ
उत्तम
अर्दिष्यामि
अर्दिष्यावः
अर्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्दतात् / अर्दताद् / अर्दतु
अर्दताम्
अर्दन्तु
मध्यम
अर्दतात् / अर्दताद् / अर्द
अर्दतम्
अर्दत
उत्तम
अर्दानि
अर्दाव
अर्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दत् / आर्दद्
आर्दताम्
आर्दन्
मध्यम
आर्दः
आर्दतम्
आर्दत
उत्तम
आर्दम्
आर्दाव
आर्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्देत् / अर्देद्
अर्देताम्
अर्देयुः
मध्यम
अर्देः
अर्देतम्
अर्देत
उत्तम
अर्देयम्
अर्देव
अर्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्द्यात् / अर्द्याद्
अर्द्यास्ताम्
अर्द्यासुः
मध्यम
अर्द्याः
अर्द्यास्तम्
अर्द्यास्त
उत्तम
अर्द्यासम्
अर्द्यास्व
अर्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दीत् / आर्दीद्
आर्दिष्टाम्
आर्दिषुः
मध्यम
आर्दीः
आर्दिष्टम्
आर्दिष्ट
उत्तम
आर्दिषम्
आर्दिष्व
आर्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्दिष्यत् / आर्दिष्यद्
आर्दिष्यताम्
आर्दिष्यन्
मध्यम
आर्दिष्यः
आर्दिष्यतम्
आर्दिष्यत
उत्तम
आर्दिष्यम्
आर्दिष्याव
आर्दिष्याम