अर्च् धातुरूपाणि

अर्चँ पूजायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्चति
अर्चतः
अर्चन्ति
मध्यम
अर्चसि
अर्चथः
अर्चथ
उत्तम
अर्चामि
अर्चावः
अर्चामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनर्च
आनर्चतुः
आनर्चुः
मध्यम
आनर्चिथ
आनर्चथुः
आनर्च
उत्तम
आनर्च
आनर्चिव
आनर्चिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्चिता
अर्चितारौ
अर्चितारः
मध्यम
अर्चितासि
अर्चितास्थः
अर्चितास्थ
उत्तम
अर्चितास्मि
अर्चितास्वः
अर्चितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्चिष्यति
अर्चिष्यतः
अर्चिष्यन्ति
मध्यम
अर्चिष्यसि
अर्चिष्यथः
अर्चिष्यथ
उत्तम
अर्चिष्यामि
अर्चिष्यावः
अर्चिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्चतात् / अर्चताद् / अर्चतु
अर्चताम्
अर्चन्तु
मध्यम
अर्चतात् / अर्चताद् / अर्च
अर्चतम्
अर्चत
उत्तम
अर्चानि
अर्चाव
अर्चाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्चत् / आर्चद्
आर्चताम्
आर्चन्
मध्यम
आर्चः
आर्चतम्
आर्चत
उत्तम
आर्चम्
आर्चाव
आर्चाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्चेत् / अर्चेद्
अर्चेताम्
अर्चेयुः
मध्यम
अर्चेः
अर्चेतम्
अर्चेत
उत्तम
अर्चेयम्
अर्चेव
अर्चेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्च्यात् / अर्च्याद्
अर्च्यास्ताम्
अर्च्यासुः
मध्यम
अर्च्याः
अर्च्यास्तम्
अर्च्यास्त
उत्तम
अर्च्यासम्
अर्च्यास्व
अर्च्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्चीत् / आर्चीद्
आर्चिष्टाम्
आर्चिषुः
मध्यम
आर्चीः
आर्चिष्टम्
आर्चिष्ट
उत्तम
आर्चिषम्
आर्चिष्व
आर्चिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्चिष्यत् / आर्चिष्यद्
आर्चिष्यताम्
आर्चिष्यन्
मध्यम
आर्चिष्यः
आर्चिष्यतम्
आर्चिष्यत
उत्तम
आर्चिष्यम्
आर्चिष्याव
आर्चिष्याम