अर्घ् धातुरूपाणि - अर्घँ मूल्ये - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घति
अर्घतः
अर्घन्ति
मध्यम
अर्घसि
अर्घथः
अर्घथ
उत्तम
अर्घामि
अर्घावः
अर्घामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आनर्घ
आनर्घतुः
आनर्घुः
मध्यम
आनर्घिथ
आनर्घथुः
आनर्घ
उत्तम
आनर्घ
आनर्घिव
आनर्घिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घिता
अर्घितारौ
अर्घितारः
मध्यम
अर्घितासि
अर्घितास्थः
अर्घितास्थ
उत्तम
अर्घितास्मि
अर्घितास्वः
अर्घितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घिष्यति
अर्घिष्यतः
अर्घिष्यन्ति
मध्यम
अर्घिष्यसि
अर्घिष्यथः
अर्घिष्यथ
उत्तम
अर्घिष्यामि
अर्घिष्यावः
अर्घिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घतात् / अर्घताद् / अर्घतु
अर्घताम्
अर्घन्तु
मध्यम
अर्घतात् / अर्घताद् / अर्घ
अर्घतम्
अर्घत
उत्तम
अर्घाणि
अर्घाव
अर्घाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्घत् / आर्घद्
आर्घताम्
आर्घन्
मध्यम
आर्घः
आर्घतम्
आर्घत
उत्तम
आर्घम्
आर्घाव
आर्घाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घेत् / अर्घेद्
अर्घेताम्
अर्घेयुः
मध्यम
अर्घेः
अर्घेतम्
अर्घेत
उत्तम
अर्घेयम्
अर्घेव
अर्घेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अर्घ्यात् / अर्घ्याद्
अर्घ्यास्ताम्
अर्घ्यासुः
मध्यम
अर्घ्याः
अर्घ्यास्तम्
अर्घ्यास्त
उत्तम
अर्घ्यासम्
अर्घ्यास्व
अर्घ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्घीत् / आर्घीद्
आर्घिष्टाम्
आर्घिषुः
मध्यम
आर्घीः
आर्घिष्टम्
आर्घिष्ट
उत्तम
आर्घिषम्
आर्घिष्व
आर्घिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आर्घिष्यत् / आर्घिष्यद्
आर्घिष्यताम्
आर्घिष्यन्
मध्यम
आर्घिष्यः
आर्घिष्यतम्
आर्घिष्यत
उत्तम
आर्घिष्यम्
आर्घिष्याव
आर्घिष्याम