अय् धातुरूपाणि - अयँ गतौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अयति
अयतः
अयन्ति
मध्यम
अयसि
अयथः
अयथ
उत्तम
अयामि
अयावः
अयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्रतुः / अयांचक्रतुः / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रुः / अयांचक्रुः / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकर्थ / अयांचकर्थ / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्रथुः / अयांचक्रथुः / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चक्र / अयांचक्र / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चकर / अयांचकर / अयाञ्चकार / अयांचकार / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृव / अयांचकृव / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृम / अयांचकृम / अयाम्बभूविम / अयांबभूविम / अयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अयिता
अयितारौ
अयितारः
मध्यम
अयितासि
अयितास्थः
अयितास्थ
उत्तम
अयितास्मि
अयितास्वः
अयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अयिष्यति
अयिष्यतः
अयिष्यन्ति
मध्यम
अयिष्यसि
अयिष्यथः
अयिष्यथ
उत्तम
अयिष्यामि
अयिष्यावः
अयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अयतात् / अयताद् / अयतु
अयताम्
अयन्तु
मध्यम
अयतात् / अयताद् / अय
अयतम्
अयत
उत्तम
अयानि
अयाव
अयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयत् / आयद्
आयताम्
आयन्
मध्यम
आयः
आयतम्
आयत
उत्तम
आयम्
आयाव
आयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अयेत् / अयेद्
अयेताम्
अयेयुः
मध्यम
अयेः
अयेतम्
अयेत
उत्तम
अयेयम्
अयेव
अयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अय्यात् / अय्याद्
अय्यास्ताम्
अय्यासुः
मध्यम
अय्याः
अय्यास्तम्
अय्यास्त
उत्तम
अय्यासम्
अय्यास्व
अय्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयीत् / आयीद्
आयिष्टाम्
आयिषुः
मध्यम
आयीः
आयिष्टम्
आयिष्ट
उत्तम
आयिषम्
आयिष्व
आयिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आयिष्यत् / आयिष्यद्
आयिष्यताम्
आयिष्यन्
मध्यम
आयिष्यः
आयिष्यतम्
आयिष्यत
उत्तम
आयिष्यम्
आयिष्याव
आयिष्याम