अम् धातुरूपाणि - अमँ रोगे न मित् १९५० - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयति
आमयतः
आमयन्ति
मध्यम
आमयसि
आमयथः
आमयथ
उत्तम
आमयामि
आमयावः
आमयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रतुः / आमयांचक्रतुः / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्रुः / आमयांचक्रुः / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
मध्यम
आमयाञ्चकर्थ / आमयांचकर्थ / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चक्रथुः / आमयांचक्रथुः / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्र / आमयांचक्र / आमयाम्बभूव / आमयांबभूव / आमयामास
उत्तम
आमयाञ्चकर / आमयांचकर / आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृव / आमयांचकृव / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृम / आमयांचकृम / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिता
आमयितारौ
आमयितारः
मध्यम
आमयितासि
आमयितास्थः
आमयितास्थ
उत्तम
आमयितास्मि
आमयितास्वः
आमयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिष्यति
आमयिष्यतः
आमयिष्यन्ति
मध्यम
आमयिष्यसि
आमयिष्यथः
आमयिष्यथ
उत्तम
आमयिष्यामि
आमयिष्यावः
आमयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयतात् / आमयताद् / आमयतु
आमयताम्
आमयन्तु
मध्यम
आमयतात् / आमयताद् / आमय
आमयतम्
आमयत
उत्तम
आमयानि
आमयाव
आमयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयत् / आमयद्
आमयताम्
आमयन्
मध्यम
आमयः
आमयतम्
आमयत
उत्तम
आमयम्
आमयाव
आमयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयेत् / आमयेद्
आमयेताम्
आमयेयुः
मध्यम
आमयेः
आमयेतम्
आमयेत
उत्तम
आमयेयम्
आमयेव
आमयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आम्यात् / आम्याद्
आम्यास्ताम्
आम्यासुः
मध्यम
आम्याः
आम्यास्तम्
आम्यास्त
उत्तम
आम्यासम्
आम्यास्व
आम्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमिमत् / आमिमद्
आमिमताम्
आमिमन्
मध्यम
आमिमः
आमिमतम्
आमिमत
उत्तम
आमिमम्
आमिमाव
आमिमाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिष्यत् / आमयिष्यद्
आमयिष्यताम्
आमयिष्यन्
मध्यम
आमयिष्यः
आमयिष्यतम्
आमयिष्यत
उत्तम
आमयिष्यम्
आमयिष्याव
आमयिष्याम