अम् धातुरूपाणि - अमँ रोगे न मित् १९५० - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयते
आमयेते
आमयन्ते
मध्यम
आमयसे
आमयेथे
आमयध्वे
उत्तम
आमये
आमयावहे
आमयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
मध्यम
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूव / आमयांबभूव / आमयामास
उत्तम
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिता
आमयितारौ
आमयितारः
मध्यम
आमयितासे
आमयितासाथे
आमयिताध्वे
उत्तम
आमयिताहे
आमयितास्वहे
आमयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिष्यते
आमयिष्येते
आमयिष्यन्ते
मध्यम
आमयिष्यसे
आमयिष्येथे
आमयिष्यध्वे
उत्तम
आमयिष्ये
आमयिष्यावहे
आमयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आमयताम्
आमयेताम्
आमयन्ताम्
मध्यम
आमयस्व
आमयेथाम्
आमयध्वम्
उत्तम
आमयै
आमयावहै
आमयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयत
आमयेताम्
आमयन्त
मध्यम
आमयथाः
आमयेथाम्
आमयध्वम्
उत्तम
आमये
आमयावहि
आमयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयेत
आमयेयाताम्
आमयेरन्
मध्यम
आमयेथाः
आमयेयाथाम्
आमयेध्वम्
उत्तम
आमयेय
आमयेवहि
आमयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिषीष्ट
आमयिषीयास्ताम्
आमयिषीरन्
मध्यम
आमयिषीष्ठाः
आमयिषीयास्थाम्
आमयिषीढ्वम् / आमयिषीध्वम्
उत्तम
आमयिषीय
आमयिषीवहि
आमयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमिमत
आमिमेताम्
आमिमन्त
मध्यम
आमिमथाः
आमिमेथाम्
आमिमध्वम्
उत्तम
आमिमे
आमिमावहि
आमिमामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आमयिष्यत
आमयिष्येताम्
आमयिष्यन्त
मध्यम
आमयिष्यथाः
आमयिष्येथाम्
आमयिष्यध्वम्
उत्तम
आमयिष्ये
आमयिष्यावहि
आमयिष्यामहि