अम् धातुरूपाणि - अमँ रोगे न मित् १९५० - चुरादिः - कर्तरि प्रयोगः


 
 

लट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयति
आमयतः
आमयन्ति
मध्यम
आमयसि
आमयथः
आमयथ
उत्तम
आमयामि
आमयावः
आमयामः
 

लट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयते
आमयेते
आमयन्ते
मध्यम
आमयसे
आमयेथे
आमयध्वे
उत्तम
आमये
आमयावहे
आमयामहे
 

लिट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्रतुः / आमयांचक्रतुः / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्रुः / आमयांचक्रुः / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
मध्यम
आमयाञ्चकर्थ / आमयांचकर्थ / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चक्रथुः / आमयांचक्रथुः / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चक्र / आमयांचक्र / आमयाम्बभूव / आमयांबभूव / आमयामास
उत्तम
आमयाञ्चकर / आमयांचकर / आमयाञ्चकार / आमयांचकार / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृव / आमयांचकृव / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृम / आमयांचकृम / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
 

लिट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चक्राते / आमयांचक्राते / आमयाम्बभूवतुः / आमयांबभूवतुः / आमयामासतुः
आमयाञ्चक्रिरे / आमयांचक्रिरे / आमयाम्बभूवुः / आमयांबभूवुः / आमयामासुः
मध्यम
आमयाञ्चकृषे / आमयांचकृषे / आमयाम्बभूविथ / आमयांबभूविथ / आमयामासिथ
आमयाञ्चक्राथे / आमयांचक्राथे / आमयाम्बभूवथुः / आमयांबभूवथुः / आमयामासथुः
आमयाञ्चकृढ्वे / आमयांचकृढ्वे / आमयाम्बभूव / आमयांबभूव / आमयामास
उत्तम
आमयाञ्चक्रे / आमयांचक्रे / आमयाम्बभूव / आमयांबभूव / आमयामास
आमयाञ्चकृवहे / आमयांचकृवहे / आमयाम्बभूविव / आमयांबभूविव / आमयामासिव
आमयाञ्चकृमहे / आमयांचकृमहे / आमयाम्बभूविम / आमयांबभूविम / आमयामासिम
 

लुट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयिता
आमयितारौ
आमयितारः
मध्यम
आमयितासि
आमयितास्थः
आमयितास्थ
उत्तम
आमयितास्मि
आमयितास्वः
आमयितास्मः
 

लुट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयिता
आमयितारौ
आमयितारः
मध्यम
आमयितासे
आमयितासाथे
आमयिताध्वे
उत्तम
आमयिताहे
आमयितास्वहे
आमयितास्महे
 

लृट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयिष्यति
आमयिष्यतः
आमयिष्यन्ति
मध्यम
आमयिष्यसि
आमयिष्यथः
आमयिष्यथ
उत्तम
आमयिष्यामि
आमयिष्यावः
आमयिष्यामः
 

लृट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयिष्यते
आमयिष्येते
आमयिष्यन्ते
मध्यम
आमयिष्यसे
आमयिष्येथे
आमयिष्यध्वे
उत्तम
आमयिष्ये
आमयिष्यावहे
आमयिष्यामहे
 

लोट् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयतात् / आमयताद् / आमयतु
आमयताम्
आमयन्तु
मध्यम
आमयतात् / आमयताद् / आमय
आमयतम्
आमयत
उत्तम
आमयानि
आमयाव
आमयाम
 

लोट् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयताम्
आमयेताम्
आमयन्ताम्
मध्यम
आमयस्व
आमयेथाम्
आमयध्वम्
उत्तम
आमयै
आमयावहै
आमयामहै
 

लङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयत् / आमयद्
आमयताम्
आमयन्
मध्यम
आमयः
आमयतम्
आमयत
उत्तम
आमयम्
आमयाव
आमयाम
 

लङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयत
आमयेताम्
आमयन्त
मध्यम
आमयथाः
आमयेथाम्
आमयध्वम्
उत्तम
आमये
आमयावहि
आमयामहि
 

विधिलिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयेत् / आमयेद्
आमयेताम्
आमयेयुः
मध्यम
आमयेः
आमयेतम्
आमयेत
उत्तम
आमयेयम्
आमयेव
आमयेम
 

विधिलिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयेत
आमयेयाताम्
आमयेरन्
मध्यम
आमयेथाः
आमयेयाथाम्
आमयेध्वम्
उत्तम
आमयेय
आमयेवहि
आमयेमहि
 

आशीर्लिङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आम्यात् / आम्याद्
आम्यास्ताम्
आम्यासुः
मध्यम
आम्याः
आम्यास्तम्
आम्यास्त
उत्तम
आम्यासम्
आम्यास्व
आम्यास्म
 

आशीर्लिङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयिषीष्ट
आमयिषीयास्ताम्
आमयिषीरन्
मध्यम
आमयिषीष्ठाः
आमयिषीयास्थाम्
आमयिषीढ्वम् / आमयिषीध्वम्
उत्तम
आमयिषीय
आमयिषीवहि
आमयिषीमहि
 

लुङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमिमत् / आमिमद्
आमिमताम्
आमिमन्
मध्यम
आमिमः
आमिमतम्
आमिमत
उत्तम
आमिमम्
आमिमाव
आमिमाम
 

लुङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमिमत
आमिमेताम्
आमिमन्त
मध्यम
आमिमथाः
आमिमेथाम्
आमिमध्वम्
उत्तम
आमिमे
आमिमावहि
आमिमामहि
 

लृङ् लकारः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आमयिष्यत् / आमयिष्यद्
आमयिष्यताम्
आमयिष्यन्
मध्यम
आमयिष्यः
आमयिष्यतम्
आमयिष्यत
उत्तम
आमयिष्यम्
आमयिष्याव
आमयिष्याम
 

लृङ् लकारः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आमयिष्यत
आमयिष्येताम्
आमयिष्यन्त
मध्यम
आमयिष्यथाः
आमयिष्येथाम्
आमयिष्यध्वम्
उत्तम
आमयिष्ये
आमयिष्यावहि
आमयिष्यामहि