अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयेत् / अन्धयेद् / अन्धेत् / अन्धेद्
अन्धयेताम् / अन्धेताम्
अन्धयेयुः / अन्धेयुः
मध्यम
अन्धयेः / अन्धेः
अन्धयेतम् / अन्धेतम्
अन्धयेत / अन्धेत
उत्तम
अन्धयेयम् / अन्धेयम्
अन्धयेव / अन्धेव
अन्धयेम / अन्धेम