अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयेत / अन्धेत
अन्धयेयाताम् / अन्धेयाताम्
अन्धयेरन् / अन्धेरन्
मध्यम
अन्धयेथाः / अन्धेथाः
अन्धयेयाथाम् / अन्धेयाथाम्
अन्धयेध्वम् / अन्धेध्वम्
उत्तम
अन्धयेय / अन्धेय
अन्धयेवहि / अन्धेवहि
अन्धयेमहि / अन्धेमहि