अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयतात् / अन्धयताद् / अन्धयतु / अन्धतात् / अन्धताद् / अन्धतु
अन्धयताम् / अन्धताम्
अन्धयन्तु / अन्धन्तु
मध्यम
अन्धयतात् / अन्धयताद् / अन्धय / अन्धतात् / अन्धताद् / अन्ध
अन्धयतम् / अन्धतम्
अन्धयत / अन्धत
उत्तम
अन्धयानि / अन्धानि
अन्धयाव / अन्धाव
अन्धयाम / अन्धाम