अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयताम् / अन्धताम्
अन्धयेताम् / अन्धेताम्
अन्धयन्ताम् / अन्धन्ताम्
मध्यम
अन्धयस्व / अन्धस्व
अन्धयेथाम् / अन्धेथाम्
अन्धयध्वम् / अन्धध्वम्
उत्तम
अन्धयै / अन्धै
अन्धयावहै / अन्धावहै
अन्धयामहै / अन्धामहै