अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आन्धयिष्यत् / आन्धयिष्यद् / आन्धिष्यत् / आन्धिष्यद्
आन्धयिष्यताम् / आन्धिष्यताम्
आन्धयिष्यन् / आन्धिष्यन्
मध्यम
आन्धयिष्यः / आन्धिष्यः
आन्धयिष्यतम् / आन्धिष्यतम्
आन्धयिष्यत / आन्धिष्यत
उत्तम
आन्धयिष्यम् / आन्धिष्यम्
आन्धयिष्याव / आन्धिष्याव
आन्धयिष्याम / आन्धिष्याम