अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयिता / अन्धिता
अन्धयितारौ / अन्धितारौ
अन्धयितारः / अन्धितारः
मध्यम
अन्धयितासि / अन्धितासि
अन्धयितास्थः / अन्धितास्थः
अन्धयितास्थ / अन्धितास्थ
उत्तम
अन्धयितास्मि / अन्धितास्मि
अन्धयितास्वः / अन्धितास्वः
अन्धयितास्मः / अन्धितास्मः