अन्ध धातुरूपाणि - अन्ध दृष्ट्युपघाते उपसंहार इत्यन्ये - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अन्धयिता / अन्धिता
अन्धयितारौ / अन्धितारौ
अन्धयितारः / अन्धितारः
मध्यम
अन्धयितासे / अन्धितासे
अन्धयितासाथे / अन्धितासाथे
अन्धयिताध्वे / अन्धिताध्वे
उत्तम
अन्धयिताहे / अन्धिताहे
अन्धयितास्वहे / अन्धितास्वहे
अन्धयितास्महे / अन्धितास्महे